पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ तमसः परमो धाता शङ्कचक्रगदाधरः॥ श्रीवत्सवक्षा नित्यश्रीरजय्यः शाश्वतो ध्रुवः ॥ १५ ॥ मानुषं वपुरास्थाय विष्णुः सत्यपराक्रमः ॥ सर्वैः परिवृतो देवैर्वानरत्वमुपागतैः ॥ १६ ॥ सर्वलोकेश्वरः साक्षाल्लोकानां हितकाम्यया ॥ सराक्षसर्परीवारं हतवांस्त्वां महाद्युतिः ॥ १७ ॥ इन्द्रियाणि पुरा जित्वा जितं त्रिभुवनं त्वया ॥ सरद्भिरिव तवैरमिन्द्रियैरेव निर्जितः ॥ १८॥ क्रियतामविरोधश्च राघवेणेति यन्मया ॥ उच्यमानो न गृह्मासि तस्येयं व्युष्टिरागता ॥ १९॥ अकस्माच्चाभिकामोसि सीतां राक्षसपुङ्गव ॥ ऐश्वर्यस्य विनाशाय देहस्य खजनस्य च ॥ २०॥ अरुन्धत्या विशिष्टां तां रोहिण्याश्चापि दुर्मते । सीतां धर्षयता मान्यां त्वया ह्यसदृशं कृतम् ॥२१॥ वसुधायाश्च वसुधां श्रियः ओं भर्तृवत्सलाम् ॥ सीतां सर्वानवद्याङ्गीरमरण्ये विजने शुभाम् ॥ २२॥ आनयित्वा तु तां दीनां छद्मनाऽऽत्मखदूषण । अप्राप्य चैव तं कामं मैथिलीसंगमे कृतम् । पतिव्रतायास्तपसा नूनं दग्धोसि मे प्रभो॥ २३ ॥ तदैव यन्न दग्धस्त्वं धर्षयंस्तनुमध्यमाम् ॥ देवा बिभ्यति ते सर्वे सेन्द्राः साग्निपुरोगमाः ॥ २४ ॥ ति । धाता पोषकः । ॐ बुधान् धारणपोषणयोः ” । एवं सर्वज्ञा त्वं पूर्वं किमिति नोक्तवतीत्यत्राह--क्रि- इत्यस्मातृष्च् । सर्वदा रक्षणार्थमायुधधारणमित्यर्थः । यतामिति । न गृह्मासि नाणुहूः । व्युष्टिः फलं। तथोक्तमभियुक्तैः - पातु प्रणतरक्षायां विलम्बम- | –“ व्युष्टिः फले समृद्धौ च ” इत्यमरः ॥ १९ ॥ सहन्निव । सदा पञ्चायुधीं बिभ्रत्स नः श्रीरङ्गनाय | अकस्मान्निहेतुकं सीतामुद्दिश्य अभिकामोसि अभि- कः ” इति । तस्य सर्वेश्वरत्वद्योतकं लक्षणमाह - | लष्यसि तां प्रति त्वदभिलाषोऽयुक्त इत्यर्थः ॥ २० ॥ श्रीवत्सवक्षा इति । श्रीकरो वत्सः श्रीवत्सः स च | अयुक्ततामेवाह---अरुन्धत्या इति । विशिष्टां उत्कृ- रक्तवर्णा मत्स्यविशेषः सः वक्षसि दक्षिणे यस्य स | ष्टां । मान्यामित्यनेन न केवलमरुन्धत्यादिवत्पातिव्र श्रीवत्सवक्षाः जगद्रक्षणोपयोगिपुरुषकारसंबर न्ध- | त्यमात्रं किंतु मातृत्वं चेत्युच्यते । असदृशं अनुचितं माह-नित्यश्रीरिति । नित्या अनपायिनी श्रीर्यस्यासौ |॥ २१ ॥ सा पतिव्रता चेत् किमर्थं न दग्धवतीत्य नित्यश्रीः। ॐ विष्णोः श्रीरनपायिनी ” इत्यन्यत्रो- | त्राह-वसुधाया इत्यादिसार्धश्लोकद्वयेन । वसुधा क्तेः । अत एवाजय्यः जेतुमशक्यः । ‘‘ क्षय्यजय्यौ । याश्च वसुधां अत्यन्तक्षमावतीमित्यर्थः । श्रीमित्यत्र शक्यार्थे ” इति निपातनात् । एष रामः एवंभूतः । इयर्डभाव आर्षः। सर्वसंपदधिष्ठात्रीमित्यर्थः। भर्तृ परमाला व्यक्तं निश्चितमिति संबन्धः ॥१४-१५॥ | वत्सलां पतिव्रतां । सर्वानवद्याङ्ग अनवद्यसर्वाङ्ग । एवंभूतस्य परमात्मनः किमर्थमेवं व्यापार इत्यत्राह | अरण्ये विजने स्थितामिति शेषः । दीनां त्वदनभि द्वाभ्यां—मानुषमित्यादि । सर्वलोकेश्वरः सर्वलोका- | लाषिणीमित्यर्थः । छझना मारीचमुखेन आनयित्वा। नां नियन्ता अनिष्टनिवृत्तीष्टप्रापणयोः कर्ता । विष्णुः | तं पूर्वमुक्तं । पतिव्रतायास्तस्यास्तपसा दग्धोसि । मे विष्णुसकाशाविनाशित्ववरं परिहर्तुं मानुषं वपुः | प्रभो इत्यनेन अस्य सर्वस्य मौर्भाग्यमेव निमित्तमि आस्थाय परिगृह्य साक्षात् अव्यवधानेन लोकानां | ति द्योत्यते । आत्मस्वदूषणेत्यनेन निजस्वभूताया मम हितकाम्यया लोकहितेच्छया सर्वलोकविरोधिनं त्वां । त्यागे त्वदूषणमेवहेतुः न त्वस्मत्सौन्दर्यहानिरित्युच्यते । हतवान् । व्यक्तमित्यत्रानुषज्यते ।। १६--१७ ॥ |॥ २२–२३ ॥ तनुमध्यमां धर्षयन्सन् त्वं तदैव न त्वदोषकृत एवायं वध इत्याह--इन्द्रियाणीति ॥१८॥ | दग्ध इति यत् तेन माहात्म्येन त्वत्तो देवा बिभ्यती देनसहवर्ततइतिसनादनः। सएवसनातनः।‘ निषेधविधिपात्रत्वात्सनातनइतिस्मृतः ’ इति ॥ १४–१५ ॥ ति० सराक्षस परीवारं राक्षसरूपपरीवारसहितं । हतवानितिशेषः ॥ १७ ॥ ती० श्लोकान्तर्भूतस्यरावणस्यहननेसर्वलोकेश्वरस्यरामस्यवैषम्यनैषं ण्येन स्तइत्याशयेनाह--इन्द्रियाणीति । ति० देवशत्रुभयावहमित्यनेनभगवतोवैषम्यनैर्जुण्येपरिहृते ।अवतारप्रयोजनंरावणवधप्रयो जनंचदेवभयनिवृत्तिरूपंदर्शितं । पुरा भगवदुद्देशेनतपोनुष्ठानकाले ॥ १८ ॥ ति० मान्यां उपास्यदेवतां ॥ २१ ॥ शि७ विजने [पा० ] १ क. क. इ, च, छ, झ . अ ट, रूपमास्थाय. २ इ. -ट, श्रीमाँल्लोकानां ३ झ. परीवारंवेवशत्रुभयावहं