पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संर्गः ११४ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ४२९ ' अवश्यमेव लभते फलं पापस्य कर्मणः ॥ घोरं पर्यागते काले कर्ता नास्त्यत्र संशयः ॥ २५ ॥ शुभकृच्छुभमाप्नोति पापकृत्पापमनृते ॥ विभीषणः सुखं प्राप्तस्त्वं पुंसः पापमीदृशम् ॥ २६ ॥ सन्त्यन्याः प्रमदास्तुभ्यं रूपेणाभ्यधिकास्ततः अनङ्गवशमापन्नस्त्वं तु मोहान्न बुध्यसे ॥ २७ ॥ न कुलेन न रूपेण न दाक्षिण्येन मैथिली। मयाऽधिका वा तुल्या वा त्वं तु मोहान्न बुध्यसे ॥२८॥ सर्वथा सर्वभूतानां नास्ति मृत्युरलक्षणः तव तावदयं मृत्युमैथिलीकृतलक्षणः ॥ २९ ॥ सीतानिमित्तजो मृत्युस्त्वया दूरादुपाहृतः ॥ ३ मैथिली सह रामेण विशोका विहरिष्यति । अल्पपुण्या त्वहं घोरे पतिता शोकसागरे ॥ ३१ कैलासे मन्दरे मेरौ तथा चैत्ररथे वने ॥ देवोद्यानेषु सर्वेषु विहृत्य सहिता त्वया ॥ ३२ ॥ विमानेनानुरूपेण यायाम्यतुलया श्रिया ॥ पश्यन्ती विविधान्देशांस्तांस्तांश्चित्रस्रगम्बरा । ग्रंशिता कामभोगेभ्यः साऽसि वीर वधात्तव ॥ ३३ ॥ सैवान्येवासि संवृत्ता धिंग्राज्ञां चञ्चलाः श्रियः ३४ हा राजन्सुकुमारं ते सुधं सुत्वक्समुनसम् ॥ काँन्तिश्रीधृतिभिस्तुल्यमिन्दुपञ्चदिवाकरैः ॥ ३५ ॥ किरीटकुटोज्वलितं ताम्रास्यं दीप्तकुण्डलम् । मदव्याकुललोलाक्षी भूत्वा यत्पानभूमिषु ॥ ३६ ॥ विविधस्रग्धरं चारु वल्णुसित कथं शुभम् । तदेवाद्य तवेदं हि वनं न भ्राजते प्रभो ॥ ३७ ॥ रामसायकनिर्भिन्नं सिक्तं रुधिरविस्रवैः॥ विशीर्णमेदोमस्तिष्कं रूक्षे स्यन्दनरेणुभिः ॥ ३८॥ ति संबन्धः। भीता देवाः कथं ते धर्षणफलं दाहं | ग्रंशिताऽस्मीत्येवं संबन्धः ३२-३३ । सैवेत्यर्थं दद्युरिति भावः २४ कर्ता घोरं पापस्य फलं । सैव एवमुक्तभोगैव । अन्येव अस्पृष्टभोगेव ॥ ३४ ॥ काले पर्यागते प्राप्ते अवश्यं लभते नात्र संशयः एवं रावणस्य मतिं राज्यश्रियं च निन्दित्वा भर्तुसौ ॥ २५ ॥ पापं दुःखं २६ तुभ्यं तव। ततः | न्दर्यवैपरीत्यं शोचति-हा राजन्नित्यादिश्लोकचतुष्टय तस्याः सीतायाः न बुध्यसे अभ्यधिकत्वमिति । मेकान्वयं । सुत्वक् स्निग्धत्वक् । समुन्नसं समुन्नत २७ ॥ मैथिली मया कुलेन तुल्या अधिका | नासिकं । कान्तिः प्रभा । श्रीः सौन्दर्यं । धृतिः वा न इत्येवं योज्यं । दाक्षिण्येन विद्यासामथ्र्येन किरीटकूटोज्ज्वलितं शिखरतुल्यकिरीटविरा ।। २८ अलक्षणः निर्निमित्तः । मैथिल्याः कृतं जितं । ताम्रास्यं रक्ताधरमित्यर्थः । चारु सुन्दरं तव मैथिलीकृतं मैथिल्यानयनमित्यः र्थः । तदेव लक्षणं निमित्तं यस्य स तथा ॥२९-३१॥ कैलास इत्यादि यद्वकं मद्व्याकुललोलाी भूत्वा अभ्राजत तदेवेदं सार्धश्लोकद्वयमेकान्वयं"याहं कैलासादिषु विहृत्य वकमद्य न भ्राजते । प्रकाशनिमित्तमाह--रामे विमानेन विविधान्देशान्पश्यन्ती यामि अथ सा | ति ॥ विस्रवैः प्रवाहैः। मेदः वसा । मस्तिष्कं मांस विरुद्धजनसहिते ॥ २२ ॥ शि० मैथिली कुलादिनामयालक्ष्म्या अधिकैव नतुतुल्या । तदितिमोहात् मोहंशाप्यविद्यमानोपित्वं नबुध्यसे काकाबुध्यसएवेत्यर्थः । एतेन पूज़बुधैवताःखकारलयाकृतइतिसूचितं ॥ २८ ॥ ति० सैवाहंसौभाग्यलक्षणवयेव तववधादन्येव विधवेवसंवृत्तेत्यर्थः अत्रान्येवेतीवकारेणदेवस्थिख्या । वस्तुतोऽवैधव्यंसूचितं ॥ ३४ ॥ तिः प्रभा । तयाचन्द्रतुल्यं । श्रीरुज्वलता । तयापद्भवत् । युतिः पराभिभवसामथैतेजः । तेनरवितुल्यं । ३५ स७ ननुश्रीम न्महाभारतेवनपर्वणि ‘ शरीरधातवोद्यस्यमांसरुधिरमेवच । नेशुर्नात्रनिर्दग्धेनचभस्साप्यदृश्यत ’ इतिर शैनतेःकथमेवंतच्छिरोवर्णनमिति चेन्न । ब्रह्मात्रनिर्दग्धंमांसंरुधिरंचयेतेअस्यशरीरंधातवोनेशुः अदर्शनंगताः ब्रह्माग्नदाहेदेह स्यभस्सदृश्येत कथंशरीरस्यदर्शनमियतआह—नचेति । भस्मापि भस्मतु नश्यते विचित्रोऽयंदाहइतिभारतस्यैतद्यैकतानीका रेणाविरोधोपपत्तेः । तथाचोत्तमाचारैः बाणेनवग्नसदृशेनसभित्रहृत्कोरकोवमभ्यपतदाशुमहाविमानात्’ इति । तथैवचपात्रोत [ पा० ॥१ . भर्तपयगते. कर च. चूजोपर्यागते. २ ज, पापभाषेः २ क- रूपेणाप्रतिमाखुमि. ४ च. छ, कीर्तिभी.