पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ११५ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ४३७ अब्रवीच्च तदा रामः समीपपरिवर्तिनम् ॥ सौमित्रिं सैत्यसंपन्नं रौक्ष्मणं दीप्ततेजसम् । विभीषणमिमं सौम्य लङ्कायामभिषेचय । अनुरक्तं च भक्तं च मम चैवोपकारिणम् ॥ ९॥ एष मे परमः कामो यदीमं रावणानुजम् । लङ्कायां सौम्य पश्येयमभिषिक्तं विभीषणम् ॥ १० ॥ एवमुक्तस्तु सौमित्री राघवेण महात्मना । तथेत्युक्त्वा तु संहृष्टः सौवर्णं घटमाददे ॥ ११ ॥ तं घटं वानरेन्द्राणां हस्ते दत्वा मनोजवान् । आदिदेश महासत्वान्समुद्रसलिलानये ॥ १२॥ इति शीघ्र ततो गत्वा वानरास्ते महाबलाः॥ आगतास्तज्जलं गृह्य समुद्राद्वानरोत्तमाः॥ १३ ॥ ततस्त्वेकं घटं गृह्य संस्थाप्य परमासने ॥ घंटेन तेन सौमित्रिरभ्यषिञ्चद्विभीषणम् ॥ १४ ॥ लङ्कायां रक्षसां मध्ये राजानं रामशासनात् ॥ विधिना मन्त्रदृष्टेन सुहृद्गणसमावृतम् ॥ अभ्यषिञ्चत्स धर्मात्मा शुद्धात्मानं विभीषणम् ॥ १५ ॥ [^भ्यषिश्चैस्तदा सर्वे राक्षसा वानरास्तदा॥ प्रहर्षमतुलं गत्वा तुष्टधं राममेव हि ॥ १६ ॥ तस्यामात्या जहृषिरे भक्ता ये चास्य राक्षसाः ॥ दृष्ट्वाऽभिषिक्तं लङ्कायां राक्षसेन्द्रं विभीषणम् । [राघवैः परमां प्रीतिमाजगाम सलक्ष्मणः] ॥ १७ ॥ स तद्राज्यं महत्प्राप्य रामदत्तं विभीषणः । प्रकृतीः सान्त्वयित्वा च ततो राममुपागमत् ॥१८॥ अक्षतान्मोदकाँळाजान्दिव्याः सुमनसस्तदा ॥ आज हुर्थ संहृष्टाः पौरास्तस्मै निशाचराः ॥ १९ । स तान्य्हीत्व दुर्घष राघवाय न्यवेदयत् ॥ पैङ्गल्यं मङ्गलं सर्वं लक्ष्मणाय च वीर्यवान् ॥ २० ॥ बलालयं शिबिरं ॥ ७ ॥ सत्यसंपन्नत्वादिविशेषणं । रोत्तमत्वेपि मानुषत्वव्यावर्तनाय । समुद्रात् समुद्रेभ्यः यथोक्तकारित्वद्योतनाय ८॥ विभीषणमित्यादि. १३-१४॥ लङ्कायामित्यादिसार्धश्लोकएकान्वयः श्लोकद्वयमेकान्वयं । लङ्कायामभिषेचय लङ्कायां | अनेन रामनिदेशानन्तरमेव लक्ष्मणो विभीषणादिभिः गत्वाऽभिषेचय । समुद्रतीरएव लङ्काराज्याभिषेके | सह लङ्कां प्रविष्टवानित्यवगम्यते । मत्रदृष्टेन छूतेपि पुनर्विधानं रावणसिंहासनेभिषेकार्थं । अनुर मत्रेषु वेदेषु दृष्टेन स्पष्टमवगम्यमानेन विधिना प्रका क्तमित्यनेन मित्रकृत्यमुक्तं । भक्तमित्यनेन दास्यकृत्यं रेण । शुद्धासानमित्यनेन रामाज्ञया अभिषेकमङ्गी उपकारिणमित्यनेनानुरागभक्त्योः कार्यपर्यवसानमु- | कृतवान् । परमार्थस्तु रामकैङ्कर्यं एवासक्तोभूदित्यव क्तं । परमःकामइत्यनेन शरणागतविभीषणाभिमतप गम्यते । आज्ञकैङ्कर्यं हि कर्तव्यं ॥ १५-१७ ।। रिपूरणमेव विजयस्य प्रधानप्रयोजनमित्यवगम्यते प्रकृतीः अमात्यप्रभृतीन् । सान्त्वयित्वा पुत्रमित्रा- ॥ ९–१० ॥ घटमिति जात्येकवचनं ॥ ११ दिविनशजशोकापनोदनं कृत्वा । राममुपागमत् । आनये आनयने। हस्त इत्यत्रापि जात्येकवचनं । वान लक्ष्मणेन सहेति शेषः १८-१९ । मङ्गलमहं रेन्द्राणामिति बहुवचनप्रयोगात् ॥ १२ इतीति तीति मङ्गल्यं मङ्गलप्रयोजनमित्यर्थः मङ्गलं हरि आदेशाद्धेतोरित्यर्थः।‘‘इति हेतुप्रकरणप्रकारादिसमा- | । । सर्व उक्ताक्षतादिभिन्नं रामाय प्तिषु”इत्यमरः । वानरा वानरोत्तमा इति वचनं वान- | द्रादिमङ्गलद्रव्यं । । स० तत्सि हसनइतिशेषः । एतेन पूर्वं विभीषणाभिषेकेपिसाक्षासिहासनएवेदानींकरणान्नदोषइतिज्ञेयं ।। ९ लङ्कायां हस्ते जातावेकवचनं । समुद्रसलिलं पूर्वादिचतुस्समुद्रसलिलंप्रतिचतुर्दिग्गतमप्युदकंस्वल्पंखरूपमस्मिन्प्रस्थाप्यानयतेतिव्यादिदेश । समुद्रात् चतुस्समुद्याः तस्यराज्याभिषेकोपयुक्त उत्तरत्रैकंघटमित्युक्तेःपीलीभूयातिदृतमानयनार्थं बहूनामाज्ञापनं ॥ १२ ॥ स० । खस्यरामाद्यभिषेकस्थलेकथनात् । अन्यथा दक्षिणसमुद्रस्यातिसमीपगतखेनतदानेतृणबहुत्वकथनस्यमनोजवानितिविशेषणस्यवै यथैस्यात् १३ ॥ ॥ इतिपञ्चदशोत्तरशततमःसर्गः ॥ ११५ ॥ [ पा० ]१ ङ. झ. अथोवाचसकाकुत्स्थः. २ घ. समीपेसमुपस्थितं. ३ घ.ट. सौम्यसंपन्नं- क. ग. च. छ. अ. सत्वसंपनं. ङ. झ. मित्रसंपनं. ४ ङ. झ. ट. लक्ष्मणंशुभलक्षणं. ५ क. ख. च. -अ. अतिशीघ्र. ६ ङ. झ. मनोजवाः ७ अयंलोकः ङ.-झ. पाठेघदृश्यते. ८ इदमर्घ क. ङ. झ. ध. ट. पाठेषुदृश्यते. ९ घ, ङ झ. मङ्गल्यं. | | स०