पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४६ श्रीमद्वाल्मीकिरामायणम् [ युद्धकाण्डम् ६ या त्वं विरहिता नीता चलचितेन रक्षसा । दैवसंपादितो दोषो मानुषेण मया जितः॥ ५ संप्राप्तमवमानं यस्तेजसा न प्रमाऊँति । कस्तंस्य पुरुषार्थास्ति पुरुषस्याल्पतेजसः॥ ६॥ लङ्घनं च समुद्रस्य लङ्कायाश्चावमर्दनम् । सफलं तस्य तैच्छुध्यै महत्कर्म हनूमतः ७॥ युद्धे विक्रमतश्चैव हितं मत्रयतश्च मे । सुग्रीवस्य ससैन्यस्य सफलोऽथ परिश्रमः ॥ ८ निर्गुणं भ्रातरं त्यक्त्वा यो मां खयमुपस्थितः॥ विभीषणस्य भक्तस्य सफलोद्य परिश्रमः ॥ ९ इत्येवं ब्रुवतस्तस्य सीता रामस्य तद्वचः ॥ मृगीवोत्फुलनयना बभूवाश्रुपरिप्लुता ॥ १० ॥ पश्यैतस्तां तु रामस्य भूयः क्रोधो व्यवर्धत ॥ प्रभूताज्यावसिक्तस्य पावकस्येव दीष्यतः ॥ ११ ॥ स ब“ा भृकुटीं वक्रे तिर्यक्प्रेक्षितलोचनः। अब्रवीत्परुषं सीतां मध्ये वानररक्षसाम् ॥ १२ ॥ यत्कर्तव्यं मनुष्येण धर्षणां परिमार्जता । तेकुतं सकलं सीते शत्रुहस्तादमर्षणात् ॥ १३ ॥ निर्जिता जीवलोकस्य तपसा भावितात्मना अगस्त्येन दुराधर्षा सुनिना दक्षिणेव दिछ ॥१४॥ विदितश्चास्तु ते भद्रे योऽयं रणपरिश्रमः ॥ स तीर्णः सुहृदां वीर्यात्र त्वदर्थं मया कृतः ॥ १५॥ रक्षता तु मया वृत्तमपवांदं च सर्वशः । प्रख्यातस्यात्मवंशस्य न्यङ्गं च पॅरिरक्षता ॥ १६ ॥ प्राप्तचरित्रसंदेहा मम प्रतिमुखे स्थिता । दीपो नेत्रातुरस्येव प्रतिकूलासि मे दृढम् ॥ १७ ॥ हा मया विरहिता य त्वं चलचित्तेन रक्षसा नीता । तया | धर्षणां परिमार्जता मृजेरजादौ विभाषा वृद्धिः त्वया हेतुभूतया दैवसंपादितः दोषः अवमानः । इति वृद्धिः। मनुष्येण यत्कर्तव्यं तत् सकलं कृतं मानुषेण प्रमार्जितः। दैवकृतं पुरुषयनेन निवारित- | शत्रुहस्तादमर्षणादित्युत्तरशेषः ॥ १३ भावितात्मना मिति भावः धर्षणाया अमार्जने दोषमाह ध्यातामस्वरूप ण । अगस्त्येन । इल्वलाक्रान्तत्वाज्जीव संप्राप्तमिति । प्रमार्जति प्रमार्टि ६ । इदानीं | लोकस्य दुराधर्षां दुःसंचारा दक्षिणा दिगिव । अमर्षे हनुमदादिपौरुषस्यापि धर्षणावमार्जनहेतुत्वमा iह-ल णात् अमर्षाद्धेतोः त्वं निर्जितेति इनं चेत्यादिना । समुद्रस्य रुबनं लङ्काया अवमर्दनं | संबन्धः १४ ॥ योयं रणपरिश्रमः सुहृदां वीर्या इत्येवंरूपं हनुमतः श्लाध्यं कर्मचाद्य सफलं । धर्षणा- | तीर्णः निर्गुढः सः त्वर्थे मया न कृत इति विदि परिमार्जनेन सफलमित्यर्थः ॥ ७ ॥ मत्रयतः चिन्त- | तोस्तु ॥ १५॥ तार्ह किमर्थमेष परिश्रम इत्यत आह ८॥ निगृणमिति । तस्येत्यध्याहार्यं ।। ९॥ रक्षतेति । अत्र मया रणपरिश्रमः कृत इत्यनुषज्यते तंद्वचः नैराश्येनोक्तं वचः तस्य ब्रुवतः । तस्मिन् | वृत्तं रक्षता अपवादं न्यी अयशस्यं च परिरक्षता परि ब्रुवति सति पावकस्येति । पावकस्य | हरता निवारयता । मया रणपरिश्रमः कृतः १६ क्रोधोतीव ज्वछनं ॥ ११ ॥ तिर्यक्प्रेक्षितलोचनः | परगृहवासेन प्राप्तचारित्रसंदेहा त्वं नेत्रातुरस्य दीप तिर्यक्प्रेक्षणं पुरतः सीताद्र्शनासहिष्णुत्वकृतं ॥१२॥ इव प्रतिकूलासि । अनेनोपमानेन वस्तुतः सीताया यत्कर्तव्यमित्यादिन्निपादश्लोक एकान्वयः हे सीते | दोषो नास्ति । स्वसंदेहेनाहं प्रतिकूलीकरोमीति व्यज्य स७ हृदयप्रियां मनोहरौ । श्रीवत्साश्रितरमारूपत्वाद्वा । एतादृशदैन्यदर्शनंस्कारहेतुः जनवदः जनापवादः। द्विधा ग्राह्यावास्यार्थावेति । ति० तदूपदर्शनादीकारबुद्धिः। जर द्धिः । भावसंधिरत्र इदंव्याख्यानद्वयंपाठान्तर स्थश्लोकद्वयस्य ११ ॥ इयष्टादशोतरशततमस्सर्गः ॥ ११८ [ पा० ] १ ग. दशग्रीवेणरक्षसा. २ डल झ. कस्तस्यपौरुषेणाथुमहताप्यदल्पचेतसः३ क, ख, घ, ङ. ज. -ट, तच्छा ध्यमद्यकर्म. ४ पश्यतस्तांखित्यादिश्वोकद्वयस्यस्थाने पश्यतस्तांतुरामस्यसमीपेहृदयप्रियां जनवादभयाद्राज्ञोबभूवहृदयंद्विधा । सीतामुपलपत्राक्षींनीलकुञ्चितमूर्धजां । अवदद्देवरारोहांमध्येवानररक्षसां। इति श्लोकद्वयं ङ, झ. पाठयोदयते ५ ख. च. छ. ज, ट. मयापितकृतंसीतेइ, . तत्कृतंरावणंहवामयेदंमानकाङ्किणा. ६ ख. सीतेतवतुभट्रैतेययोर ७ छ, झ, ठ, परिमार्जताम्