पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ प्राप्य राज्यमयोध्यायां नन्दयित्वा सुहृज्जनम् ॥ इक्ष्वाकूणां कुले वंशं स्थापयित्वू महाबल ॥ ५॥ इष्ट्वा तुरगमेधेन प्राप्य चानुत्तमं यशः ॥ ब्राह्मणेभ्यो धनं दवा त्रिदिवं गन्तुमर्हसि ॥ ६ ॥ एष राजा विमानस्थः पिता दशरथस्तव ॥ काकुत्स्थ मानुषे लोके गुरुस्तव महायशाः ॥ ७ ॥ इन्द्रलोकं गतः श्रीमांस्त्वया पुत्रेण तारितः लक्ष्मणेन सह भ्रात्रा त्वमेनमभिवादय ॥ ८॥ महादेववचः श्रुत्वा काकुत्स्थः सहलक्ष्मणः । विमानशिखरस्थस्य प्रणाममकूरोपितुः ॥ ९ ॥ दीप्यमानं खया लक्ष्म्या विरजोम्बरधारिणम् । लक्ष्मणेन सह भ्रात्रा ददर्श पितरं विभुः ॥१० हर्षेण महताऽऽविष्टो विमानस्थो महीपतिः । प्राणैः प्रियतरं दृष्ट्वा पुत्रं दशरथस्तदा ॥ ११ ॥ औरोष्याॐ मॅहाबाहुर्वरासनगतः प्रभुः ॥ बाहुभ्यां संपरिष्वज्य ततो वाक्यं समाददे ॥ १२ ॥ न मे खगं बहुमतः संमानश्च सुरैर्षिभिः ॥ वया राम विहीनस्य सत्यं प्रतिश्रुणोमि ते ॥ १३ ॥ अद्य त्वां निहतामित्रं दृष्ट्वा संपूर्णमानसम् ॥ निस्तीर्णवनवासं च भीतिरासीत्परा मम ॥ १४ ॥ कैकेय्या यानि चोक्तानि वाक्यानि वदतां वर । तव प्रव्राजनाथुनि स्थितानि हृदये मम ॥१५॥ त्वां तु दृष्ट्वा कुशलिनं परिष्वज्य सलक्ष्मणम् । अद्य दुःखाद्विमुक्तोस्मि नीहारादिव भास्करः ॥१६॥ तारितोहं त्वया पुत्र सुपुत्रेण महात्मना ॥ अष्टावक्रेण धर्मात्मा तीरितो ब्राह्मणो यथा ॥ १७ ॥ त्युक्तं । अयोध्यायां सुहृज्जनं नन्दयित्वेत्यन्वयः। पुत्रेण पितृमान् योनियोनौ'इति श्रुतिरुपचूंहिता ॥ ७ वंशं पुत्रपौत्रादिपरम्परां । इक्ष्वाकूणां कुले इक्ष्वाकु |–१० ॥ हर्षेणेत्यादिश्लोकद्वयमेकान्वयं । पुत्रं रामं कुलनिमित्तं । स्थापयित्वा । प्राप्य चानुत्तमं यश इति ॥ ११-१२॥ सुरर्षिभिः संमानः देवर्षिभिः संमा तुरगमेधफलोक्तिः । आश्वस्येत्यादिना “ दशवर्षस- हस्राणि दशवर्षशतानि च । वत्स्यामि मानुषे लोके” | नोपि ।। १३-१४ ॥ हृदये स्थितानि । न विस्मरा इत्यवतारात्पूर्वं तत्कृतां प्रतिज्ञामनुसृत्यरुद्रेणोक्तं ।४ | मीत्यर्थः । तेन दुःखितोभूवमिति सूचितं ॥ १५ ॥ ६ ॥ एष इत्यादिश्लोकद्वयमेकान्वयं ॥ देवदेहप सलक्ष्मण मित्यनेन द्वितीयपरिष्वङ् लक्ष्मणोपि विष रिग्रहेणापरिज्ञायमानत्वात् पुरस्थितोप्येष इत्यङ्गुल्या |यीकृत इत्युच्यते ।। १६ ॥ तारितोहं त्विति ।। कहो निर्दिश्यते । मानुषेलोके गुरुरित्यनेन, << पिता | लो नाम त्रयषिरष्टावक्रेण तारित इतीयं कथा भार वण्यस्यैवतदमात्सर्यस्यचनिस्सीमतयाखानुभूतत्वेनैतदाश्वसनाशंसनंनमुध(माधवस्तनुयादितिद्योतयति ॥ ति० तुरगमे धेनेष्टा भगवन्तंप्रजापतिमितिशेषः । अनुत्तमंयशः “ महद्यशः ’ इत्यादिकंप्रजापतिनाम । “ तस्यनाममहद्यशः ’ इतिश्रुतेः। अश्वमेधफलंचतत्प्राप्तिरेव । ‘प्रजापतिंवाएषईप्सतीत्याहुःयोश्वमेधेनयजते’ इतिश्रुतेरितिकतकः । त्रिदिवं भूस्वःपदापेक्षया तृतीयंदिवंब्रह्मलोकं । स० तुरगमेधेन अश्वमेधेन । इष्ट्वा संपूज्य । स्खत्मानमितिशेषः । अनुत्तमं महत् । यशः कीर्तिविशेषं । दिक्षुयानाद्यशःप्रोक्तं ’ इतिच्छान्दोग्यभष्योक्तेः । प्राप्य त्रिदिवं श्वेतद्वीपानन्तासनवैकुण्ठाख्यप्रकाशमनलोकत्रयं । अनुत्तमं यशः तन्नामकंप्रजापतिं खमेवेषु । हेप्राप्य सर्वैःसर्व कर्मभिःप्राप्यराम । शिष्टमविशिष्टं । तस्यनाममहद्यशः’—‘प्रजापतिंवा एषईप्सतियोश्वमेधेनयजते ’ इतिश्रुतिभ्यां ॥ ६ ॥ स० मानुषेलोके लीलागृहीतमानुषदेहविषये । तवपिता। मानुषेलोके मनु ष्यलोकइ तिवा। किंचिद्ययस्ताकारतयाएषइत्यङ्गुल्यानिर्देशइतिीयं । गुरुस्तवेतिरामसंबोधनं । गुरुस्तव ब्रह्मादिमहाजनस्तुत्य । एतेननगुर्विति तवेतिचाधिकमितिमन्तव्यं । गुरुस्तवमहायशाइतिदशरथविशेषणंवा । गुरुस्तवेषु बहुभिःस्तुतेषुमहायशाः तदपे क्षयाऽतियशस्वीतिवा। ‘ जनिताचोपनेताचयश्वविद्यांप्रयच्छति। । अन्नदाताभयत्रातापर्युतेपितरःस्मृतः ’ इतिगुरुत्वस्यपितृप- दार्थतानतिरेकात् ॥ स० सुरर्षभैःसमन: बहुमानसहितोषियोऽहं तस्यमेखगनबहुमतः ॥ १३ ॥ स० अष्टावक्रेण तन्नामकपुत्रेण । जनकसभायखपितृपराजयकारिणंबन्दिनंजखाकहोलब्राह्मणः तन्नामकोष्टावक्रपितायथातारितस्तथा । तदुक्तं भारतेवनपर्वणि–‘कहोलउवाच। इत्यर्थमिच्छन्तिसुताञ्जना जनक कर्मणा । यदहंनाशकंकरैतपुत्रःकृतवान्मम।’ इति ॥१७॥ [ पा० ] १ ख. ग. ङछ. झ. ट. मयोध्यांच. २ ङ. चछ. . ट. आरोप्यावे३ घ• महाबुद्धिर्वरा ४ ख. ग. इ. छ. झ. झ, ठ, समानधसुरर्षभैः. ५ छ, च, छ, . च, ट, कडूरोब्राह्मणोयथा.