पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६० श्रीमद्वारमीकिरामायणेषु । [ युङ्ककाण्डम् ६ च अवाप्तं धर्मचरणं यशश्च विपुलं त्वया ॥ रीमं शुश्रूषता भक्त्या वैदेह्या सह सीतया ॥ ३३ ॥ स तथोक्त्वा महाबाहुर्लक्ष्मणं प्राञ्जलिं स्थितम् उवाच राजा धर्मात्मा वैदेहीं वचनं शुभम् ॥३ः कर्तव्यो न तु वैदेहि मन्युस्त्यागमिमं प्रति ॥ रामेण त्वद्विरुद्धार्थं कृतमेतद्धितैषिणा ॥ ३६॥ [ सैदुष्करमिदं पुत्रि तव चारित्रलक्षणम् । कृतं यत्तेऽन्यनारीणां यशो ह्यभिभविष्यति ।। ३६ ॥ नै त्वं सुङ समाधेया पतिशुश्रूषणं प्रति ॥ अवश्यं तु मया वाच्यमेष ते दैवतं परम् ॥ ३७ ॥ इति प्रतिसमादिश्य पुत्रौ सीतां तथा दुषाम् । इन्द्रलोकं विमानेन ययौ दंशरथो ज्वलन् ॥३८॥ [ विमानमास्थाय महानुभावः श्रिया च संहृष्टतनुनृपोत्तमः ॥ आमव्य पुत्रौ सह सीतया च जगाम देवप्रवरस्य लोकम् ॥ ३९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वाविंशस्युत्तरशततमः सर्गः ॥ १२२ ॥ त्रयोविंशत्युत्तरशततमः सर्गः ॥ १२३ ॥ इन्द्रेण रामप्रार्थनयातंप्रति धृतविकलाङ्गानरगणानांपुनर्जीवनावैकल्यस्वलयवर्तिसरित्तरुखार्वकालिकसलिलफलसमृ द्विसंभवरूपवरदानपूर्वकं सुरगणैः सहस्वर्गगमनम् ॥ १ ॥ रामेण सुरपतिसमुज्जीविताविकलवानरनिकरैः सह हर्षा- धिगमः ॥ २ ॥ चूंतियाते तु काकुत्स्थे महेन्द्रः पाकशासनः ॥ अब्रवीत्परमप्रीतो राघवं प्राञ्जलिं स्थितम् ॥ १ ॥ अमोघं दर्शनं राम तवासाकं र्परन्तप ॥ प्रीतियुक्ताः स तेन त्वं ब्रूहि यन्मैनसेच्छसि ॥ २॥ रिति शेषः ॥ ३२-३६ । न समाधेया नोपदेअथेन्द्रानुशासनं—प्रतिप्रयात इत्यादि । काकु ष्टव्या ॥ ३७-३९॥ इति श्रीगोविन्दराजविरचिते | थे दशरथे । महेन्द्रः लब्धमहेन्द्रभावः ॥ १ ॥ श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्या | तवास्माकं दर्शनं । अस्मत्कर्तृकं दर्शनं दशरथपुत्रका- ख्याने द्वाविंशत्युत्तरशततमः सर्गः ॥ १२२ ॥ मेष्टिकालिकं । अमोघं रावणवधपर्यन्तं जातमित्यर्थः।। | तेन प्रीतियुक्तत्वेन यत् प्रत्युपकाररूपं कार्यमिच्छसि एवंभूतोरामोब्रह्मादिभिस्त्वत्समक्षमेवोक्तः । अतएनंशुभूषतावयासर्वधर्माचरणंप्राप्तं । ब्रह्मज्ञधर्मेसर्वधर्मान्तर्भावस्यसंवर्गविद्य- यामुक्तत्वादितिभावः ॥ ३३ ॥ इतिद्वाविंशत्युत्तरशततमःसर्गः ॥ १२२ ॥ ति० काकुत्स्थेदशरथे । महेन्द्रः तत्सहितोब्रह्मत्यर्थः। सत्यसंकल्पखस्यतस्मिन्नेवप्रसिद्धः । वानराणांसंकल्पमात्रेणोत्थानस्य वक्ष्यमाणत्वात् । भारतेपि ‘‘ ततस्तेब्रह्मणास्रोक्तेतथेतिवचनेतदा । समुत्तस्थुर्महाराजवानरालब्धचेतसः ” । इत्युक्तं पादंषि पितामहवरात्तूर्णजीवयामासतान्नप’ प्राञ्जलिंस्थितंराघवंप्रतीतिशेषः । स० महेन्द्रःपाकशासनइत्यत्रमहेन्द्रशब्देन सर्वस्वामि त्वेनब्रह्माग्राह्यः । अत्रोत्तरश्लोकेषुचविद्यमानःपाकशासनादयःशब्दाअर्शआद्ययजन्ताः । तथाच पाकशासनसहितोब्रह्मोव।चेति लभ्यते । अतोनभारतादिविसंवादः। यथोक्तंभरते –“ तमुवाचततोब्रह्मदेवैःशक्रपुरोगमैः । कौसल्यामातरिष्टांस्तेवरानद्यददा मिकान् । वनेरामःस्थितिंधनेशत्रुभिश्चापराजयम् । राक्षसैर्निहतानांचवानराणांस मुस्थितिम् । ततस्तेब्रह्मणास्रोक्तेतथेतिवचनेतदा । समुत्तस्थुर्महाराजवानरालGधचेतसः' इति । पाझेच –‘पितामहवरात्तूर्णजीवयामासतानूप ’ इति । ननुभूविभ्रममात्रेणचराचर जगत्सृष्ट्यादिकीरामस्य कथंब्रह्मवराद्वानरोज्जीवनादिकमितिचेदुच्यते । प्रादुर्भावेषुब्रह्ममाननार्थब्रह्मणेदत्तस्यवरस्यरक्षणार्थचतथा नटनस्यावश्यकखानेदमनुपपन्नं । यथोक्तंशान्तौमोक्षधर्मेषु ‘मयासृष्टःपुराब्रह्म ’ इत्यारभ्य ‘ अनुशास्यस्त्वयाब्रह्मन्नियोज्यश्वसु- तोयथा । एतांश्वन्यांश्चरुचिरान्ब्रह्मणेऽमिततेजसे । अहंदखावरान्प्रीतोनिवृत्तिपरमोऽभव’ इतिभगवद्वचनं। एतेनप्राञ्जलिंस्थितं [ पा० ] १ झ. एवंशुभूषताव्यग्रं. ज. ट. रामंशुभूषताव्यग्रं. २ अयंश्लोकःङ. झ. ट. पठेषुदृश्यते. ३ ङ. झ. ट. मखंकामं• ४ ङ. झ. ट. सीतांचराघवः . ५ ड. झ. ट. दशरथोनृपः६ अयंश्लोकः ङ, झ. ट. पाठेषुचयते. ७ क. ~ट. प्रतिप्रयाते. ८ ङ, झ. ट. नरर्षभ, ९ ङऊ. झ. ट, न्मनसेप्सितं.