पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्रुद्धकाण्डम् ६ श्रीमद्वाल्मीकिरामायणम् । ४६२ • A®A*********************** *********************** **** शत्रुघ्नं च महात्मानं मातृः सर्वाः परन्तप ॥ १९ ॥ भ्रातरं पश्य भरतं त्वच्छोकाद्रतधारिणम् । अभिषेचय चात्मानं पौरान्गत्वा प्रहर्षय ॥ २० ॥ एवंयुक्त्वा तमामय रामं सौमित्रिणा सह ॥ विमानैः सूर्यसंकाशैर्युष्टा जग्मुः सुरा दिवम् ॥२१ अभिवाद्य च काकुत्स्थः सर्वास्तांस्त्रिदशोत्तमान् । लक्ष्णेन सह भ्रात्रा वासमाज्ञापयत्तदा ॥२२॥ ततस्तु सा लक्ष्मणरामपालिता महाचमूहृष्टजना यशस्खिनी ॥ श्रिया ज्वलन्ती विरराज सर्वतो निशाप्रणीतेव हि शीतरश्मिना ॥ २३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रयोविंशत्युत्तरशततमः सर्गः ॥१२३॥ चतुर्विंशत्युत्तरशततमः सर्गः ॥ १२४ ॥ विभीषणेन रात्रौसुखसुप्तोत्थितंरामंप्रति प्रभातेस्वीयवस्त्राभ्यङ्गाङ्गरागाद्युपचाराङ्गीकरणप्रार्थना ॥ १ ॥ रामेणतंप्रति सुग्रीवादीनांतदुपचारकरणचोदनपूर्वकं भरतेनविना भोगाननुभवनरूपस्वीयव्रतनिवेदनेनसहायोध्यांप्रति गमनस्वरानिवेद नम् ॥ २ ॥ विभीषणेनतंप्रति पुष्पकविमानेनसस्वरमयोध्यामापणप्रतिज्ञानपूर्वकं लङ्कायांद्वित्रदिनावस्थानप्रार्थनेनसह तस्समीपंप्रतिपुष्पकनयनम् ॥ ३ ॥ तां रात्रिमुषितं रामं सँखोत्थितमरिन्दमम् । अत्रवीत्प्राञ्जलिर्वाक्यं जयं पृष्ट्वा विभीषणः ॥ १॥ ननानि चाङ्गरागाणि वस्त्राण्याभरणानि च । चन्दनानि च दिव्यानि माल्यानि विविधानि च ॥२॥ अलंकारविंदथेमा नार्यः पद्मनिभेक्षणाः ॥ उपस्थितास्त्वां विधिवत्त्रापयिष्यन्ति राघव । प्रतिग्रीष्व तत्सर्वं मदनुग्रहकाम्यया ॥ ३ ॥ एवमुक्तस्तु काकुत्स्थः प्रत्युवाच विभीषणम् ॥ हरीन्सुग्रीवमुख्यांस्वं स्नानेनाभिनिमन्त्रय ॥ ४ ॥ स तु ताम्यति धर्मात्मा मम हेतोः सुखोचितः । सुकुमारो महबाहुकुमारः सत्यसंश्रवः ॥५॥ वैश्लोकद्वयमेकान्वयं । त्वच्छोकात् त्वद्वियोगशो- | मित्यर्थः ॥ १ ॥ स्नानानीत्यादिसार्धश्लोकद्वयमेका- कात् ॥ १९-२१ । बासमाज्ञापयत् वानराणा- न्वयं ॥ नानानि नानीयजळानि । अत्र सर्वत्रेमा मिति शेषः ॥ २२ ॥ प्रणीता प्रकाशिता ।। २३ ॥ | नीत्यनुषज्यते । अङ्गरागाणि कुडुमादीनि । माल्यानि इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे | स्रजः । विधिवत् सोपचारमित्यर्थः ॥ २–३ ॥ रत्नकिरीढाख्याने युद्धकाण्डव्याख्याने त्रयोविंशत्यु- | सुग्रीवमुख्यान् सुग्रीवप्रमुखानेव हरीन् । स्नानेन तरशततमः सर्गः ॥ १२३ स्नानेन हेतुना । अभिनिमञ्जय ॥ ४ ॥ त्वां विन तेषामामत्रणे किंकारणमित्यतआह–सत्विति ।। सः अथ रामस्य विभीषणसत्कारः-तां रात्रिमित्यादि । सर्वदा मनसि परिवर्तमानः । धर्मामा ताम्यति । तां रात्रिं। यस्मिन्दिने ब्रह्मादयो निर्जग्मुः तां रात्रि- | धर्माचरणेनैव ताम्यतीति भावः । मम हेतोः मला ति० येप्यमृतवृष्टयाइन्द्रेणसर्वसमुत्थानंकृतमितिवदन्तितत्पक्षेपिरावणसंस्कारदिनेसर्वरक्षसांदाहादिसंस्कारपूर्वकंभस्मनः समुद्रंप्रक्षे पान्नतदुत्थानशङ्का । पूर्वयुद्धकालएवमृतानांसमुद्रप्रक्षेपइतिमूलएवपूर्वमुक्तवाच्च । अन्येतु सलोकस्तत्राधुनिकप्रक्षिप्तः। नह्योष धिगन्धमात्रेणसर्वेषांविशल्यता। किंतुचूर्णीकृत्यतस्यदानेनेतिप्रागेवोक्तं । तथाचतदभावान्नतेषांविशल्यता । मृतानांगन्धाघ्राणा- भावाच । रावणस्यतथाऽऽज्ञयाअश्रवणाच्चेत्याहुः ॥ २३ ॥ इतित्रयोविंशत्युत्तरशततमःसर्गः ॥ १२३ ॥ शि० सुखोदितं सुखकथनविशिष्टंयोभवतितथा उषितंरामंजयंपृष्टाऽब्रवीत् ॥ स० सुखोदितं सुखमुदितं उदयःखप्रबोधः [ पा० ] १ ङ, झ. ट. एवमुक्त्वासहस्राक्षोरामंसौमित्रिणासह । विमानैःसूर्यसंकाशैर्ययौहृष्टःसुरैस्सह ? ख. सुखसुप्तमः रिंदमंः ङ. झ. झ. ट. सुखोदितं. घ. च. सुखोषितं. ३ ङ. च. छ. झ. अ. ट. विदश्चैताः, ४ घ. न्सुग्रीवमिश्रांस्वं. ५ छ, झ, ट, महाबाहुर्भरतः