पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६४ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ मां निवर्तयितुं योसौ चित्रकूटमुपागतः॥ शिरसा याचतो यस्य वचनं न कृतं मया ॥ १९॥ कौसल्यां च सुमित्रां च कैकेयीं च यशखिनीम् । गुरुंध सुहदवैव पौरांश्च तनयैः सह ॥ २० ॥ उपस्थापय मे क्षितुं विमानं राक्षसेश्वर । कृतकार्यस्य मे वासः कथं स्खिदिह संमतः ॥ २१ ॥ अनुजानीहि मां सौम्य पूजितोसि विभीषण । मन्युर्न खलु तव्यस्त्वरितं त्वाऽनुमानये ॥२२॥ रौघवस्य वचः श्रुत्वा राक्षसेन्द्रो विभीषणः । तं विमानं समादाय तूर्णं प्रतिनिवर्तत ॥ २३ ॥ ततः काञ्चनचित्राङ्गं वैडूर्यमयवेदिकम् । कूटागारैः परिक्षिप्तं सर्वतो रजतप्रभम् ॥ २४ ॥ पाण्डुराभिः पताकाभिर्वजैश्च समलंकृतम् ॥ शोभितं काञ्चनैर्हयैहेमॅपद्मविभूषितम् ॥ २५ ॥ प्रकीर्ण किङ्किणीजालैर्मुक्तामणिगवाक्षितम् । घेण्टाजालैः परिक्षिप्तं सर्वतो मधुरखनम् ॥ २६ ॥ ऍन्मेरुशिखराकारं निर्मितं विश्वकर्मणा ॥ वैहुभिर्युषितं हयैर्युक्तरजतसंनिभैः॥ २७॥ तलैः स्फाटिकचित्रार्द्रवैडूरैश्च वरासनैः॥ महाहास्तरणोपेतैरुपपन्नं महाधनैः॥ २८ ॥ उपस्थितमनाधृष्यं तद्विमानं मनोजवम् । निवेदयित्वा रामाय तस्थौ तत्र विभीषणः ॥ २९ । [ तैत्पुष्पकं कामगमं विमानमुपस्थितं भूधरसंनिकाशम् । दृष्ट्वा तदा विस्मयमाजगाम रामस्ससौमित्रिरुदारसत्वः ॥ ३० ॥] इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुर्विंशत्युत्तरशततमः सर्गः ॥ १२४ ॥ न्वयं । विभीषणवचनाकरणे हेतुमाह-तं त्विति | त प्रतिन्यवर्तत । काञ्चनचित्रातुं काञ्चनमयचित्रा ॥ १८ ॥। त्वरायां हेतुमाह-शिरसेति ॥ १९ ॥ | वयवं । कूटागारैः मण्डपैः। परिक्षिप्तं व्याप्तं । रजत कौसल्यामिति । अत्रापि द्रष्टुं त्वरते मे मन इति | प्रभं । रजतशब्देनात्र विशदत्वमुच्यते । पताकाभिः संबध्यते । पौरांश्च तनयैः सहेत्यत्र पौरैरेवे तनय- | केवलध्वजैः। ध्वजैः सचितैः। हम्यैः अवान्तरराजगृहैः शब्दोन्वेति ॥२०। द्वित्रदिनान्यत्र स्थातव्यमित्यस्यो- हेमपद्यानि लम्बमानानि तैर्विभूषितं । प्रकीर्णा व्याप्तं । त्तरमाह-कृतेति । निर्वर्तितचतुर्दशवर्षप्रव्राजनस्य मुक्तामणिगवाक्षितं मुक्तामणिनिर्मितगवाक्षयुक्तं । घ कृतकार्यस्य से इह लङ्कायां । वासः संमतः कथं | ण्टाजालैः परिक्षिप्तं चतुर्थं पार्थेषु किङ्किणीजालयुक्तं । स्वित् । न संमत इत्यर्थः। अन्यथा भरतस्यान् | कोणेषु घण्टाजालयुक्तं । अतएव मधुरस्वनं ।।२३. ग्निप्रवेशादिति भावः ॥ २१ ॥ पूजितोस्मि विमान- | २६ ॥ यन्मेर्वित्यादिश्लोकत्रयमेकान्वयं । मुक्तारज प्रदानेनेति शेषः । प्रदत्तत्वेन स्वत्वादुत्तरत्र कुबेराय | तसन्निभैः तद्वन्निर्मलैरित्यर्थः । स्फाटिकचित्रार्द्धः प्रेषयिष्यति । मन्युः दैन्यं कोपो वा। “मन्युर्दैन्यं | स्फटिकमयचित्रावयवैः । महाधनैः महामूल्यैः क्रतौ कुधि’ इत्यमरः । त्वरितं उक्तप्रकारेण त्वरावन्तं ||।२७-३०॥इति श्रीगोविन्दराजविरचिते श्रीमद्रा मामिति संबन्धः । यद्वा त्वरितं यथा भवति तथा | मायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डघ्याख्याने अनुमानये । अनुमतिं कारये ॥ २२ ॥ राघवस्य | चतुर्वंशत्युत्तरशततमः सर्गः ।। १२४ ॥ वचः श्रुत्वेत्यादिश्लोकचतुष्टयमेकं द्वाक्यं ।। प्रतिनिवर्त स० आजुहाव मनोनुकूलगतिमत्त्वात्तस्य ॥ २३ ॥ इतिचतुर्विंशयुत्तरशततमःसर्गः ॥ १२४ ॥ [ पा० ] १ ङ. झ. ट. गुहंचसुहृदंचैवपौराजानपदैःसह. २ ङ. झ. ट. कर्तव्यःसखेखांचानुमानये. ख. च• छ. ज. कर्तव्यस्त्वरितंयानमानय। ३ ङ. झ. ट. एवमुक्तस्तुरामेणराक्षसेन्द्रोविभीषणः । विमानसूर्यसंकाशमाजुहावत्वरान्वितः . ४ ख. ङ. च. झ. अ. ट. . हैमपद्मविभूषितैः . ५ घंटाजालैरियर्धस्यस्थाने घ. पाठे घंटाजालैःपरिक्षिप्तंसर्वतःस्यन्दनोत्तमं । निग्धगं भीरनिचयं सर्वतोमधुरखनं इत्येकःलोकोदृश्यते६ खगङ.-ट. ओमेरुः ७ ङ, झट. बृहद्भिर्युषितं , , , . ८ रजतशोभितैः९ अयंश्लोकः ङ, झ. ट. पठेषुदृश्यते ङ, झ. ट