पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ ४७० एषा सा दृश्यते सीते किष्किन्धा चित्रकानना । सुग्रीवस्य पुरी रम्या वाली मया हतः ॥२४॥ यत्र अथ दृष्ट्वा पुरीं सीता किष्किन्धां वालिपालिताम् । अब्रवीत्प्रश्रितं वाक्यं रामं प्रणयसाध्यसा ॥२५॥ सुग्रीवप्रियभार्याभिस्ताराप्रमुखतो नृप । अन्येषां वानरेन्द्राणां स्त्रीभिः परिवृता ह्यहम् ॥ गन्तुमिच्छे सहायोध्यां राजधानी वयाऽनघ ॥ २६ ॥ एवमुक्तोथ वैदेह्या राघवः प्रत्युवाच ताम् ॥ एवमस्त्विति किष्किन्धां प्राप्य संस्थाप्य राघवः । विमानं प्रेक्ष्य सुग्रीवं वाक्यमेतदुवाच ह ॥ २७ ॥ ब्रूहि वानरशार्दूल सर्वान्वानरपुङ्गवान् । खदारसहिताः सर्वे ह्ययोध्यां यान्तु सीतया ॥ २८ ॥ तथा त्वमपि सर्वाभिः स्त्रीभिः सह महबल ॥ अभिवरख सुग्रीव गच्छामः प्लवगेश्वर ॥ २९ ॥ एवमुक्तस्तु सुग्रीवो रामेणामिततेजसा ॥ वानराधिपतिः श्रीमांस्तैश्च सर्वैः समावृतः॥ ३० ॥ प्रविश्यान्तःपुरं शीनें ताराद्वंद्वीक्ष्य भाषत ॥ ३१ ॥ अत्र समुद्रराजप्रसादप्रदेशादुत्तरतः ॥ २३ ॥। पम्पा |॥ २६ ॥ एवमित्यादिसार्धश्लोक एकान्वयः । एव- वनमधुवनाद्यपेक्षया चित्रकाननेत्युक्तिः ॥ २४ ॥ | सस्त्विति सीतां प्रत्युवाच । अथ किष्किन्धां प्राप्य प्रणयसाध्वसा प्रणययुक्तसाध्वसवती । प्रणतसाध्वसेति । विमानं संस्थाप्य सुग्रीवं प्रेक्ष्योवाचेति संबन्धः ।।२७। पाठे उपनतसाध्वसा। सुग्रीवादिसन्निधानात्प्रणयसा- | यान्त्वित्यत्र इतिकरणं द्रष्टव्यं। सीतया निमित्तभूत- वसेति प्रथमभाषणरूपत्वाद्वा ॥ २५ ॥ सुग्रीवेत्या- या । सीताप्रियार्थमित्यर्थः । २८ ॥ तथा त्वमपीति विदसार्धश्लोक एकान्वयः । अहं ताराप्रमुखतः तारा- | अत्र याहीति विपरिणामेन संबन्धः । अभित्वरस्व । प्रमुखामिः सुग्रीवप्रियभार्याभिः सह अन्येषां वानरे- | किष्किन्धायां विलम्बो न कार्य इत्यर्थः ॥ २९ ॥ न्द्राणां स्त्रीभिश्च परिवृता सती त्वया सह अयोध्यां सर्वैः समावृतो वानराधिपतिरुक्त इत्यन्वयः ॥ ३०॥ गन्तुं इच्छे इच्छामीति संबन्धः । आमनेपदमार्षम् प्रविश्येति । अर्धमेकं वाक्यं । प्रवेशः सुग्रीवस्यैव त्रपुभितंत्रपुसदृकूसुवर्णं । तद्वणौऊरूयस्याःसातथातत्संबुद्धिहेसीते । अम्महादेवोवरुणइतिव्याचक्षाणानोदाहृतवैजयन्यचलोका इवाम्महादेवइत्येकपदोपरिपारिदर्शितसाहसाउदाहृतबहुपुराणश्रवणविकलादुराग्रहग्रहगृहीतास्ततोप्यवमवरुणकरुणपात्रतांसट्टापिरा मस्यसदाशिवप्रसादंखरसतःपद्यपद्ययातमवधूयविधुशेखरमवमन्यन्त इत्युपेक्ष्याः । ‘यच्छौचनिस्सृतसरित्प्रवरोदकेनतीर्थेनमूर्छ धिघृतेनशिवःशिवोभूत् । सेतूपुनाज्जगदिदंयदर्हणांभःसद्यःपुनातिसहचन्द्रललामलकान्इत्यादिभागवतादुदाहृतपुराणेषुच ‘लोकसं प्रहकाम्ययाइत्याद्युक्तेश्वलीलेयंराघवस्येतिसर्घचतुरर्थे। शि० अत्र अस्मिन्सेतुमूलभूतदेशे । महादेवः महाशंभुःप्रसादं अतिप्रीतिं अँकरोत् । एतेन नीलादिवन्महादेवोपिसेतुबन्धनसाहाय्यं कृतवानितिसूचितं । तेनशिवस्यरामेऽतिप्रीतिःसूचिता । अतएवखसाहा य्यसूचनार्थमिदानीमषितत्रतस्य स्थितिःप्रसिद्धा । यद्वा अत्र अस्मिन्देशे । महादेवः प्रसादं प्रकर्षेणसादंप्राप्तिं स्खनित्यस्थिति मल्य र्थः । अकरोत् सेतुरक्षणार्थंममाज्ञयात्रैवस्थितइत्यर्थः । नचप्रसन्नतादौरूढस्यप्रसादशब्दस्यकथमुक्तोर्थइतिवाच्यं । योगवृत्तिस्वीका रेबाधकाभावात् । अतएव यौगिकार्थमादायपङ्कजशब्दादीनांशुक्तिकादंप्रवृत्तिःप्रदर्शितानैयायिकादिभिः । रामकर्तृकशिवस्थापनं पुराणेषुचिस्तरतो निरूपितं । अतएव ‘शंभोःीपेयोमयाकारिधर्मःखेखेकालेमाननीयोभवद्भिः । नानावर्णान्भाविनोभूमिपालान्भूयो भूयोयाचतेरामचन्द्रः” इतिरामकृतताम्रपत्रलिखितः खतोविदीर्णदेवालयैकदेशान्निस्सृतः इदानीन्तनसार्वभौमेनवाराणसींप्रेषितः श्लोकोपिसंगच्छते । ननुपूर्वमनुक्तेरिदंनयुक्तमितितुनभ्रमितव्यं । पूर्वमनुतप्यनयैवोक्तयापूर्ववृत्तस्यानुमानेनपूवक्यभावस्याकि- चित्करत्वेनयुकबाधकाभावात् । अतएवजयन्तमरीचवृत्तादीनांपूर्वमनुक्तत्वेप्युत्तरत्रोक्तेर्नायुक्तम् । यद्वा अत्रस्थितःसन्महादेवः प्रसादं संशयास्पदीभूतरावणसाहाय्यगमननिरोधमकरोत् । तथाचमेदिनी ‘‘ मूलप्रत्यन्तशैलेचप्रसादस्खवरोधने " इति । एतेन पूर्वेशंभुप्रसादानुक्त्याऽयमर्थानयुक्तइत्याद्युक्तयआपाततोरमणीयाइति दिसू ॥२२॥ ती० प्रणतसाध्वसेतिपाठे प्रणेतुं उपनेतुं प्राप्तं साध्वसंययासा। शि० प्रणयस्यसाधुनाशोभनतया असतिप्रकाशतेसा प्रणयसाध्वसा। स० प्रणयसाध्वसा । प्रणय:नेहः । साध्वसं यथेच्छंकथने किंवदिष्यतिवारामइतिचिरंभ्रियवियोगेनतस्स्वभावपरिज्ञानशून्यायाइवस्थितायाभयंच । प्रणयपूर्वसाध्वसंयस्याःसा ॥ २५ ॥ ति७ गन्तुमिच्छे इच्छामि । अत्रैतदर्थमेकदिनवासः । अतएवभारतेऽङ्गदस्ययौवराज्याभिषेकोप्येतद्दिनउक्तः ॥ २६ ॥ वानराणांनरीणांसह ताभिःसहेत्यर्थः। षष्ठाषी ॥ २७ [ पा०] १ क.--ट. वयासह २ क. ङ.-द्र, ट, मुद्वीक्ष्यसोब्रवीत्।