पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १२८ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ४७७ सर्वकामसमृद्धे हि हस्त्यश्वरथसंकुलम् । पितृपैतामहं राज्यं कस्य नावर्तयेन्मनः ॥ १५ ॥ संगत्या भरतः श्रीमाव्रज्यार्थी चेत्खयं भवेत् ॥ प्रशास्तु वसुधां कृत्स्नमखिलां रघुनन्दनः ॥१६॥ तस्य बुद्धिं च विज्ञाय व्यवसायं च वानर । यावन्न दूरं याताः स्म क्षिप्रमागन्तुमर्हसि ॥ १७ ॥ इति प्रतिसमादिष्टो हनुमान्मारुतात्मजः । मानुषं धारयनृपमयोध्यां त्वरितो ययौ ॥ १८॥ लङ्घयित्वा अथोत्पपात पितृपथं वेगेन हनुमान्मारुतात्मजः भुजगेन्द्रालयं शुभम् ॥ गरुत्मानिव गङ्गायैथुनयोर्मध्यं वेगेन जिघृक्षन्भुजगोत्तमम् सन्निपातमतीत्य च ॥ ॥ २० १९ ॥ ॥ शृङ्गिवेरपुरं प्राप्य गुहसाद्य वीर्यवान् । स वाचा शुभया दृष्टो हनुमानिदमब्रवीत् ॥ २१ ॥ सखा तु तव काकुत्स्थो रामः सत्यपराक्रमः । सहसीतः ससौमित्रिः सु त्वां कुशलमब्रवीत् ॥२२॥ पञ्चमीमद्य रजनीमुषित्वा वचनान्मुनेः ॥ भरद्वाजाभ्यनुज्ञातं द्रक्ष्यस्यचैव राघवम् ॥ २३ ॥ एवमुक्त्वा महातेजाः संप्रहृष्टतनूरुहः। उत्पपात मैहावेगो वेगवानविचारयन् ॥ २४ ॥ सोपश्यद्रामतीर्थं च नंद वालुकिनीं तथा । गोमंतीं तां च सोपश्यीमं सालवनं तथा ॥ पार्थिवव्यञ्जनान्वितौ । शिरसा धारयिष्यामि न | करिष्यति चेदस्माद्देशाद्यावदूरं न याताः स्म तावदा मे शान्तिर्भविष्यति ” इति च ॥ १३-१४ । ननु | गन्तुमर्हसि । अन्यथा नागच्छेति भावः । अत एव किं परीक्षणीयं सर्वस्यापि राज्याधिपत्यकाङ्कित्वादि- | हनुमानपि तस्य व्यवसायं ज्ञात्वा नागतवानिति त्याशङ्कयाह-सर्वेति । पितृपितामहशब्दौ कुळपर ज्ञेयं । केचित्तु भरतभावज्ञोपि रामः सर्वात्मना सुर परोपलक्षकौ । पितृपितामहेभ्य आगतं । उत्तरपद- | क्तोपि राज्ञा परीक्षणीय इति लोके राजनीतिप्रवर्त वृद्धिरार्षी। नावर्तयेत् नाकर्षेत् । कस्य भरतादन्य | नायैवमतिशङ्कावचनमुक्तवान् । वस्तुतः स्वस्य झटि स्यैवेत्यर्थः ॥ १५ ॥ एवं भरतेङ्गिते ज्ञाते तव किं | ति गमने भरतस्य हर्ष उन्मतको भवेदिति । तस्मा कर्तव्यमित्यत्राह-संगत्येति । संगत्या अस्मत्संगत्या । | त्सवाय हनुमन्तं प्रेषितवान् । तदाशयज्ञो हनुम यद्यपि पूर्वं सवमना न राज्यपालनमङ्गीकरोमीत्युक्तं । नपि रामागमनमुक्त्वा भरतेन सहैवागतवानित्याहुः तथापि चतुर्दशवर्षपर्यन्तं मद्विरहातुरतया मद्दर्शनज |॥ १७ ॥ प्रतिसमादिष्टः प्रतिकूलं समादिष्टः । हर्षप्रकर्षातिरेकेण त्वमभिषिक्तो भवेति मदुक्तिमी- | अहृदयं समादिष्ट इत्यर्थः । ययौ यातुमुद्युक्तः ॥१८ करिष्यति किमिति भावः । भरतः मत्प्रीत्यर्थं पूर्वं | अथ उद्योगानन्तरं । वेगेन जिघृक्षन्निवेत्यन्वयः॥१९॥ राज्यभारमङ्गीकृतवान् खलु । स्वयं श्रीमान् स्वाभा । लङ्घयित्वेत्यादिश्लोकद्वयमेकान्वयं । पितृपथं स्वपितृ विकपारतव्यश्रीमान् । भवेदित्याशंसायां लिट् । पथं । वायुमार्गमित्यर्थः भुजगेन्द्राळयमिति गङ्गा प्रशास्तु वसुधां कृत्नां । तातो मदभिषेकसंभ्रमं न यमुनासंगमविशेषणं ।। २०. --२२ ॥ पञ्चमीं पञ्च- लब्धवान् । अहं तु भरताभिषेकमहोत्सवमनुभवेयं । | मीसंबन्धिनीं । अद्य रजनीं एतां रजनीं । उषित्वा । अतएव ह्ययोध्याकाण्डेपि शनैर्जगाम सापेक्ष इत्यु- | निर्गतमिति शेषः । भरद्वाजाभ्यनुज्ञातं । प्रातरिति क्तं । भरताभिषेकदर्शनसापेक्ष इत्यर्थः । अखिल | शेषः । अत्रैव अचिरेणैव ॥ २३ । संप्रहृष्टतनूरुहः। खिलरहितां। समृद्धजनामित्यर्थः । कथमसौ भरण | सकललोकानन्दकारिरामप्रत्यागमनं मया श्रावयितव्यं क्षम इत्यत्राह--रघुनन्दन इति । त्रैलोक्यभरण | लब्धमित्यस्माद्धेतोरिति भावः । महावेगः महावेग क्षमकुलोद्भत इत्यर्थः ॥ १६ ॥ बुद्धिं मत्सन्निधाने । स्वभावः। वेगवान् तादात्विकवेगवान् । अविचारय- कथंचिद्राज्येमङ्गीकरिष्यतीति बुद्धेि व्यवसायं सर्वा- | न् मार्गस्थवनगिरिनदीसौन्दर्यादिकमगणयन्निति भा- मना नाङ्गीकरिष्यतीति व्यवसायं च ज्ञात्वा अङ्गी- | वः ॥ २४ ॥ सोपश्यदित्यादिसार्धश्लोकमेकं वाक्यं । स७ संगत्या चिरकालपरिचयेन कैकेयीसंगत्यावा । यदि कैकेयीवत्स्खयमपिराज्येनार्थाभवेत्तर्हि सएववसुधांशानु वयं यत्रका पितपसाकालंनेष्यामइतिशेषः १६ ॥ इत्यष्टाविंशत्युत्तरशततमस्सर्गः ॥ १२८ [ पृ० १ १ क. -ट. राज्येनार्थाखयं. २ . . . . टयमुनयोर्भाभंसमतीत्यसमागमं. क. ख, घ. ज. यमुनयोर भैमेसंनिपातं. . झ. ट. महावेगाद्भगवान्जमहावेगोहनुमान्, ४ क. घ. ज. तांनदवङ्कतदा ३ ग. -छज . . , ग. तांनद• वाळकांतदा. ५ क, ख. ङ, छ, झ. न. ट वरूथिनीमतींचैवभीमं