पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १२९] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ४७९ लक्ष्मणश्च महातेजा वैदेही च यशस्विनी । सीता समग्रा रामेण महेन्द्रेण यथा शची ॥ ३८ ॥ एवमुक्तो हनुमता भरतो भ्रातृवत्सलः। पपात सहसा हृष्टो हर्षान्मोहं जगाम ह ॥ ३९ ॥ ततो मुहूर्तादुत्थाय प्रत्याश्वस्य च राघवः ॥ हनुमन्तमुवाचेदं भरतः प्रियवादिनम् ॥ ४० ॥ अशोकजैः प्रीतिमयैः कपिमालिङ्ग्य संभ्रमात् ॥ सिषेच भरतः श्रीमान्विपुलैराम्रबिन्दुभिः ॥४१॥ देवो वा मानुषो वा वमनुक्रोशादिहागतः । प्रियाख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम् । ४२॥ गवां शूत सहस्त्रं च ग्रामाणां च शतं परम् । सुकुण्डलाः शुभाचारा भार्याः कन्याश्च षोडश ॥४३॥ हेमवर्णाः सुनासोरू शशिसौम्याननाः स्त्रियः । सर्वाभरणसंपन्नः संपन्नः कुलजातिभिः ॥४४ निशम्य रामागमनं नृपात्मजः कपिप्रवीरस्य तैदख़तोपमम् । प्रहर्षितो रामदिदृक्षयाऽभवत्पुनश्च हर्षादिदमत्रवीद्वचः ॥ ४५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टाविंशत्युत्तरशततमः सर्गः ॥१२८॥ एकोनत्रिंशदुत्तरशततमः सर्गः ॥ १२९ ॥ हनुमता भरतप्रभेनतंप्रति रामस्यनगरनिर्गमप्रभृतिपुनर्भरद्वाजाश्रमागमनावधिकालमध्यवृत्ततदीयसर्ववृत्तान्तनिवेद नम् ॥ १ बहूनि नाम वर्षाणि गतस्य सुमहद्वनम् ।। णोम्यहं प्रीतिकरं मम नाथय कीर्तनम् ॥ १ ॥ कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे ॥ एति जीवन्तमानन्दो नरं वर्षशतादपि ॥ २ ॥ राघवस्य हरीणां च कथमासीत्समागमः । कस्मिन्देशे किमाश्रित्य तवमाख्याहि पृच्छतः ॥ ३ ॥ स पृष्टो राजपुत्रेण वृस्यां समुपवेशितः ॥ आचचक्षे ततः सर्वे रामस्य चरितं वने ॥ ४ ॥ यथा प्रव्राजितो रामो मातुर्दतो वरस्तव । यथा च पुत्रशोकेन राजा दशरथो मृतः ॥ ५॥ समग्ना संपूर्णमनोरथा । उपयात इति शेषः ॥३८॥ ॥ ४५ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामाय हृष्टः पपात हर्षान्मोहं जगामहेत्यनेन वार्ताश्रवणमा णभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अष्टा त्रेणैतादृशावस्थे भरते झटिति रामागमने कावस्था | विंशत्युत्तरशततमः सर्गः ॥ १२८ ॥ भवेदिति त्रषािवैस्मयते ॥३९-४०॥ भरतः कपिमा लिङ्गय । अशोकजैः शोकजभिन्नैः । प्रीतिमयैः आन- | बहूनीत्यादिश्लोकद्वयमेकान्वयं । बहूनि वर्षाणि न्जैरित्यर्थः। विपुलैः गुरुभिः ॥।४१। देवो वेत्या- | वनं गतस्येति संबन्धः । वर्षशतादपीत्यत्रेतिकरणं दिश्लोकत्रयमेकान्वयं । परिगृहीतमनुष्यदेहेपि हनु- | द्रष्टव्यं । वर्षशतात्परमिति शेषः । १-२॥ राघ मति तेजोविशेषात्संशयः। अनुक्रोशात् दयया प्रियं | वस्येति । अत्र वानरसमागमप्रश्नेन पूर्वं भरतः सामा- ब्रुवतस्ते प्रियख्यानस्य प्रियवचनस्य पारितोषिकत्वेन न्यतो वानरसेनासन्नाहं श्रुतवानिति गम्यते । किमा गवादिकं ददामि । भार्याः भरणाहः। कन्याः अनू- | श्रित्य किं प्रयोजनमवलम्ब्य ॥ । ३॥ बृस्यां तपस्विस ढाःस्त्रियः ॥ ४२–४४ ॥ रामदिदृक्षया उपलक्षितो मुचितासने । ** व्रतिनमासनं बृसी ” इत्यमरः भरतः । अद्भुता उपमा यस्य तत् अद्भुतोपमं । निरु-|॥ ४ । वक्ष्यमाणवृत्तान्ते प्रामाण्यसिद्धये तत्पूर्ववृत्तं पममित्यर्थः । तद्रामगमनं । कपिप्रवीरस्य कपिप्रवरात् | संग्रहेणानुवदति--यथेत्यादिना । अत्र यथेत्यस्य येन निशम्य । नटस्य श्रुणोतीतिवत्षष्टी । प्रहर्षितोभवत् । प्रकारेणेत्यर्थः । मातुः मात्रे राज्येन निमत्रित इत्यन्व [ पा० ] १ क ख. ग. ङ.-ट. भरत:कैकयीसुतः२ ङ. झन् ट. मोहमुपागमत् ३ क. भवतःप्रियं. ४ ग-ट, तदाद्भुतोपमं ५ क. घ. च, ज भातिमां, ६ . झ. ट. दत्तवरैतव.