पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १२९] श्रीमद्रोविन्दराजीयव्याख्यासमलैकृतम् । ४८१ जग्राह तरसा सीतां ग्रहः खे रोहिणीमिव । त्रातुकामं ततो युद्धे हत्वा गृधं जटायुषम् ॥ २७ ॥ प्रगृह्य सीतां सहसा जगामाशु स रावणः ॥ २८॥ ततस्त्वद्भुतसंकाशाः स्थिताः पर्वतमूर्धनि । सीतां गृहीत्वा गच्छन्तं वानराः पर्वतोपमाः । ददृशुर्विस्मितास्तत्र रावणं राक्षसाधिपम् ॥ २९ ॥ [ ततः शीघ्रतरं गत्वा तद्विमानं मनोजवम् ॥ आरुह्य सह वैदेह्य पुष्पकं स महाबलः ॥] प्रविवेश ततो लङ्कां रावणो लोकरावणः ॥ ३० ॥ तां सुवर्णपॅरिक्रान्ते शुभे महति वेश्मनि । प्रवेश्य मैथिलीं वाक्यैः सान्त्वयामास रावणः ॥३१॥ तृणवद्भाषितं तस्य तं च नैतपुङ्गवम् । अचिन्तयन्ती वैदेही अशोकवनिकां गता ॥ ३२ ॥ न्यवर्तत ततो रामो मृगं हत्वा महाबने । निवर्तमानः काकुत्स्थोऽदृष्ट्वा गृध्र प्रैविख्यथे ॥ ३३ ॥ गृभं हतं तेंतो दग्ध्वा रामः प्रियसखं पितुः॥ मार्गमाणस्तु वैदेहीं राघवः सहलक्ष्मणः । गोदावरीमन्वचरद्वनोद्देशांश्च पुष्पितान् ।। ३४ ॥ आसेदतुर्महारण्ये कबन्धं नाम राक्षसम् ॥ ३५ ॥ ततः कबन्धवचनाद्रामः सत्यपराक्रमः । ऋश्यमूकं गिरिं गत्वा सुग्रीवेण समागतः ॥ ३६ ॥ तयोः समागमः पूर्वं प्रीत्या हार्दा व्यजायत । भ्रात्रा निरस्तः क्रुद्धेन सुग्रीवो वालिना पुरा ॥३७॥ इतरेतरसंवादात्प्रगाढः प्रणयस्तयोः ॥ ३८ ॥ रीमस्य बाहुवीर्येण स्खराज्यं प्रत्यपादयत् । वालिनं समरे हत्वा महाकायं महाबलम् ॥ ३९ ॥ सुग्रीवः स्थापितो राज्ये सहितः सर्ववानरैः॥ रामाय प्रतिजानीते राजपुत्र्याश्च मार्गणम् ॥ ४० ॥ आदिष्टा वानरेन्द्रेण सुग्रीवेण महात्मना ।। दश कोट्यः प्लवङ्गानां सर्वाः प्रस्थापिता दिशः॥४१॥ न्दकः-“ प्रियं पथ्यं च तथ्यं च वदेद्धर्मार्थमेव | ज्यते ॥ ३४ ॥ आसेदतुरित्यर्धमेकं वाक्यं । राघ च। अश्राव्यमयशस्यं च परोक्षे कटु चोत्सृजेत् ” | वाविति शेषः ॥३५-३६॥ तयोः रामसुग्रीवयोः। इति ॥ २६ ॥ तरसा बलात्कारेण। ग्रहः अङ्गारक । पूर्वं दर्शनात्प्रागेव । हार्दः समागमः मानसः संबन्धः। इति यावत् ।। २७-२८ ॥ ततस्त्वित्यादिसार्धश्लोक | व्यजायत । मनसा परस्परं सख्यमाचकाते इत्यर्थः । एकान्वयः । अद्भुतसंकाशाः अद्भुताकाराः ।२९– | सुग्रीवस्य कुतः सख्यापेक्षेत्यत्र आह-भ्रात्रेति ३० ।। सुवर्णपरिक्रान्ते सुवर्णानुलिप्ते ॥ ३१ ॥ तस्य ॥ ३७ ॥ इतरेतरसंवादात् अन्योन्यप्रयोजनकथनात् रावणस्य । भाषितं तृणवत् । मत्वेति शेषः । तं च प्रणयः। प्रगाढः अतिशयितः अभूत् ॥ ३८ नैर्जतपुङ्गवं अचिन्तयन्ती वैदेही अशोकवनिकां रामस्येति । अत्र सुग्रीव इति शेषः । सुग्रीवः रामस्य गता । तत्रैव स्थितेत्यर्थः ।। ३२ । अदृष्ट्वेति च्छेदः ।। सीतामिति शेषः । सीतां गृधं चादृष्ट्वा प्रविव्यथ | बाहुवीर्येण वालिनं हत्वा स स्वराज्यं प्रत्यपादयत् सम इत्यन्वयः एकान्वयः। ॥३३॥ गृध्रमित्यादिसार्धश्लोक | पादयदिति संबन्धः ॥३९॥ राज्ये स्थापितः सुग्रीवः ततो वैदेहीं मार्गमाणो राघवः पितुः प्रियसखं हतं सर्ववानरैः सहितोभूत् । रामायेति । सुग्रीव इति ४० गृधं दग्ध्वा गोदावरीं तद्वनोद्देशांश्चान्वचरत् । पुष्पि- | शेषः । प्रतिजानीते प्रतिज्ञातवान् ॥ ॥ आदिष्टाः तानित्यनेन पुष्पलोभेन किं सीताऽत्र गतेति मतिर्थ- । मार्गणायादिष्टाः दिशः प्रस्थापिताश्च ॥ ४१ ॥ ति० सुवर्णपरिष्कारे सुवर्णप्राकारे ॥ ३१ ॥ स० रामः स्खराज्यं खेनद्रव्येणसहितंचतद्राज्यंचेतितत् । राज्ञिमृतेसमरेखखा। मिकमितिस्वराज्यंवा। प्रत्यपादयत् दत्तवान् ॥ ३९ ॥ [ पा° ]खइ. . अ, २ . ३ स, परिष्कारे, . १ चछ. झ. ट. पठेष्विदंपथंदृश्यते. ङ. चझ. ट. राक्षसेश्वरः, . ४ ३इ अ. ट. सविव्यथे. ५ ङ. च. झ. झ. ट. तदाष्ट्रामःश्रियतरं ६ ङ. च. छ. झ. ट रामःखबाहु वा. रा. ३३८