पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८३ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ तेषां नो विप्रकृष्टानां विन्ध्ये पर्वतसत्तमे ॥ भृशं शोकाभितप्तनां महान्कालोत्यवर्तत ॥ ४२ ॥ भ्राता तु गृध्रराजस्य संपातिर्नाम वीर्यवान् । समाख्याति स वसंतिं सीताया रावणालये ॥४३॥ सोहं शोकपरीतानां दुःखं तज्ज्ञातिनां नुदन् । आरमवीर्यं समास्थाय योजनानां शतं प्लुतः ॥४४॥ तत्राहमेकामद्राक्षमशोकवनिकां गताम् ।। कौशेयवस्त्रां मलिनां निरानन्दां दृढव्रताम् ॥ ४५ ॥ तया समेत्य विधिवत्पृष्ट्वा सर्वमनिन्दिताम् । अभिज्ञानं च मे दत्तमर्चिष्मान्स महामणिः ॥४६॥ [ वै दृष्ट्वा मैथिली हृष्टा प्रशशंसे च जीवितम् ॥ ४७ ॥ रावणस्य मनःकान्तामशोकवनिकां तदा ॥ विध्वंसयित्वा समरे हत्वा राक्षसपुङ्गवान् ॥ ४८ ॥ लङ्कां च भस्मसात्कृत्वा प्रहृष्टेनान्तरात्मना । अभिज्ञानं मणिं लब्ध्वा चरितार्थोऽङ्कमागतः ॥४९॥ मया च पुनरागम्य रामस्याक्लिष्टकर्मणः । अभिज्ञानं मया दत्तमर्चिष्मान्स महामणिः ॥ ५० ॥ श्रुत्वा मैथिलीं हृष्टस्त्वाशशंसे च जीवितम् ॥ जीवितान्तमनुप्राप्तः पीत्वाऽमृतमिवातुरः ॥५१॥ उद्योजयिष्यवुद्योगं दधे कीमं वधे मनः ॥ जिघांसुरिव लोकान्ते सर्वलोकान्विभावसुः ॥ ५२ ॥ ततः समुद्रमासाद्य नलं सेतुमकारयत् । अतरत्कपिवीराणां वाहिनी तेन सेतुना ॥ ५३ ॥ अहस्तमवधीनीलः कुम्भकर्ण तु राघवः॥ लक्ष्मणो रावणसुतं खयं रामस्तु रावणम् ॥ ५४ ॥ स शक्रेण समागम्य यमेन वरुणेन च ॥ महेश्वरस्खयंभूभ्यां तथा दशरथेन च ॥ ५५ ॥ तैश्च दत्तवरः श्रीमानृषिभिश्च सँमागतः ॥ सुरर्षिभिश्च काकुत्स्थो वर्भे परन्तपः ॥ ५६ ॥ स तु दत्तवरः प्रीत्या वनरैश्च समागतः पुष्पकेण विमानेन किष्किन्धामभ्युपागमत् ॥ ५७ ॥ तै' गङ्गां पुनरासाद्य वसन्तं मुनिसन्निधौ ॥ अविघ्नं पुष्ययोगेन श्वो रामं द्रष्टुमर्हसि ॥ ५८ ॥ तेषां स्थापितानां विप्रकृष्टानां बहुकालविलम्बितानां । | इति व्यक्तं । जीवितान्तं प्राप्तः, आतुरः अमृतं पीत्वा यद्वा स्वयंप्रभाबिले प्रविष्टतया दूरं गतानां।।४२-४३। यथा जीवितमाशास्ते तथेत्यर्थः॥ ५१ ॥ । उद्योगमुः ज्ञातिनामिति नकारान्तत्वमार्षे । प्लुतः समुद्र इति शेषः। द्योजयिष्यन् उद्योगं कुर्वन् । ओदनपाकं पचतीति u४४ । तत्र रावणालये ॥ ४५ ॥ अनिन्दितां सीतां। वत् । विभावसुः अग्निः ॥ ५२ ॥ नङ सेतुमकार- सर्वं वृत्तान्तं पृष्टा । प्रच्छिर्दिकर्मकः । पृष्वा स्थिताय यत् नलेन सेतुमकारयत् ।। ५३५७ ॥ पुनर्गङ्गा मे मह् । सः प्रसिद्धः। महामणिः अभिज्ञानं । दत्तं | मासाद्य मुनिसन्निधौ भरद्वाजसमीपे अध्यवसन्तं त ॥४६-४९॥ क्रियाभेदान्मयाशब्दद्वयं प्रयुक्तं॥५०॥ | अविन्नं यथा भवति तथा श्वः पुष्ययोगेन द्रष्टुमर्हसि । जीवितमाशशंसे ततः पूर्वं जीविते निराशः स्थित पुष्ययोगलाभार्थ अद्य गङ्गातीरे रामः स्थित इति स० यद्वा ज्ञातं भाक्तः ज्ञानं संपातिमुखतएषामस्तितेज्ञातिनस्तेषां । शि० तज्ज्ञातिनां संपातिवचनेनसीतास्थितिज्ञानवतां । दुःखं अतिदुर्गमलङ्कायां सीतायाःस्थितत्वेनसीतादर्शनाशक्यताज्ञानजनितखेदंनुदन् । एतेनज्ञातिनामित्यत्रदीर्घाभावआर्षइति भट्टाद्युक्तिश्चिन्या ॥ ४४ ॥ रामानु० मेमया समहामणिः रामदत्ताभिज्ञानस्याङ्गुलीयकरूपत्वेपितद्युक्तमणिप्राधान्यान्मणि शब्दप्रयोगः ॥ ४६ ॥ स० आतुरोरोगी । जीवितान्तं आसन्नंप्राणविनाशमनुप्राप्तः अमृतं मृतिहरमौषधैपीत्वायथाजीवनं लब्धमितिशंसतितथेत्यर्थः ॥ ५१ ॥ ति० उद्युज्यतेजयोऽनेनेत्युद्योगं बलं । तत् उद्योजयिष्यन् प्रोत्साहयिध्यन् । स० लकवधे तत्संहारे । लङ्कामवतीतितदवोरावणः तस्य धं बन्धनंतस्मिन्वा । ‘चुंबन्धने’इतिविश्वः ॥ ५२ ॥ ति० मुनिसं निधावयवसन्तंश्वोद्रष्टुमर्हसि । आश्विनशुक्लचतुर्दश्यामश्विनीतद्वर्षे इतिषध्यपुष्यस्यसंभवः । पूर्णिमायामश्विन्यामप्येकदैक्षयेणवा ॥ ५८ ॥ इयेकोनत्रिंशदुत्तरशततमः सर्गः ॥ १३९ ॥ [ पा० ] १ ङ. -ट. वसतसीतांरावणमन्दिरे. २ क. ङ.-ट. अभिज्ञानमयादत्तंरामनामाङ्गुलीयकं ३ मांटष्ठेत्यादयः प्रहृष्टेनान्तरात्ममेत्यन्ताः श्लोकाः क. च, ज. पाठेषुदृश्यन्ते. ४ ग.-छ. झ.स.ट. तांमैथिलीं. ५ ख. पीत्वौषधमिवा. ६ क. ख. ग. ङ.-अ लझावधेमनः ७ ङ. च. छ. झ. ट. समागतैः. ८ क. घ. ज मुनिभिश्च. ९ क, ग ड.अ. तांगङ्गां.