पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९२ श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६ ५-A L-AAAAAAAAAAAAAAAAAAAAAAAAAAAA; ततस्तैलप्रदीपांश्च पर्यङ्कस्तरणानि च ॥ गृहीत्वा विविशुः क्षि शत्रुघ्नेन प्रचोदिताः॥ ४८॥ उवाच च महातेजाः सुग्रीवं राघवानुजः । अभिषेकाय रामस्य दूतानाज्ञापय प्रभो ॥ ४९ ॥ सौवर्णान्वानरेन्द्राणां चतुर्णा चतुरो घटान् ॥ ददौ क्षिप्रं स सुग्रीवः सर्वरतविभूषितान् ॥ ५० ॥ यथा प्रत्यूषसमये चतुर्णा सागराम्भसाम् । पूर्णार्पटैः प्रतीक्षध्वं तथा कुरुत वानराः ॥ ५१ ॥ एवमुक्ता महात्मानो वानरा वारणोपमाः ॥ उत्पेतुर्गगनं शीघ्र गरुडा ” इव शीघ्रगाः॥ ५२ ॥ जाम्बवांश्च हनूमांश्च वेगदर्शी च वानरः ॥ ऋषभधैव कलशाञ्जलपूर्णानथानयन् ॥ ५३ ॥ नदीशतानां पञ्चानां जलं कुम्भेषु चाहरन् ॥ ५४ ॥ पूर्वात्समुद्रात्कलशं जलपूर्णमथानयत् । सुषेणः सचसंपन्नः सर्वरत्नविभूषितम् ॥ ५५ ॥ अषभो दक्षिणाचूर्णं समुद्राज्जलमहरत् । रक्तचन्दनशाखाभिः संवृतं काञ्चनं घटम् ॥ ५६ ॥ गघयः पश्चिमायमाजहार महार्णवात् ॥ रत्नकुम्भेनं महता शीतं मारुतविक्रमः॥ ५७ ॥ उत्तराच जलं शीघ्र गरुडानिलविक्रमः । आजहार स धैर्मात्मानलः सर्वगुणान्वितः ॥ ५८ ॥ ततस्तैर्वानरश्रेयैरानीतं प्रेक्ष्य तज्जलम् । अभिषेकाय रामस्य शत्रुघ्नः सचिवैः सह॥ पुरोहिताय श्रेष्ठाय सुहृद्यश्च न्यवेदयत् ॥ ५९ ॥ विविशुः । परिचारिका इति शेषः । ४८५० ॥ थानयन्नित्युक्तमेवार्थं विवृणोति-नदीशतानामिति हे वानराः चतुण सागराम्भसां चतुभिः सागराम्भो- | ॥ ५४ ॥ एवं जाम्बवद्धमद्भगदQषमैर्नदीजलान- भिः , पूर्णघट्टः उपलक्षिताः प्रत्यूषसमये यथा | यनमुक्त्वा सुषेणर्षभगवयानलैः सागरजलानयनं प्रतीक्षध्वं यथास्मान् प्रतीक्षिष्यध्वे तथा कुरुतेति | दर्शयति--पूर्वादिति ॥५५ ऋषभो दक्षिणादिति । ग्रोजना । सागरजलानयननियोगो नदीजलानयन- | अयं चर्षभः पूर्वस्मादन्यः ॥५६-५८॥ तत इत्यादि नियोगस्याप्युपलक्षकः ॥ ५१-५३ ॥ जलपूर्णा- | सार्धश्लोक , एंकान्वयः । तत् प्रसिद्धे । तज्जलं तेषां ति० जांबवांवेति । अत्रचकरैः सुषेणगवयादिपञ्चशतंवानरपरिग्रहः। तद्वक्ष्यति-‘नदीशतानांपद्यानामिति । अतएवसुषेणगवय योःसमुद्रजलाहर्तृत्वेनवक्ष्यमाणेननविरोधः ॥५३॥ स० सुषेणश्चतुर्णामाहानन्तरमाज्ञापितः। एवंगवयोषि । अतोनपूर्वोकि विरोधः ॥ ५५ ॥ ति० आनिलः हनुमान् । स० उत्तरसमुद्रस्यबहुद्गतत्वेनशीव्रतस्माजलमानिनायेतिगरुडानिल विक्रमइ तिततुतिः । आनिलः अनिलसुतः ॥ ५८ ॥ [ पा° ] १ कृ. ङ. च. छ• झ. ज• ट. जलंङमैरुपाहरंने . कें. . . छे. . छ, . अ. ट २ ङच. इजे. ट चन्दनकर्ररैः ३ झ. धर्मात्मानिलः