पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९४ श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६ ~*****

सर्वोषधिरसैर्दिव्यैर्दैवतैर्नभसि स्थितैः ॥ चतुर्भिर्लोकपालैश्च सर्वैर्देवैध संगतैः ॥ ६४ ॥ | अॅक्षणा निर्मितं पूर्वं किरीटं रतनशोभितम् । अभिषिक्तः पुरा येन मनुस्तं दीप्ततेजसम् ॥ ६५॥ तस्यान्ववाये राजानः क्रमाचेनाभिषेचिताः ॥ सभायां हेमकूप्तयां शोभितायां मैहाजनैः ॥ रतैर्नानाविधैश्चैव चित्रितायां सुशोभनैः॥ ६६ ॥ नानारत्नमये पीठे कल्पयित्वा यथाविधि ॥ किरीटेन ततः पश्चाद्वसिष्ठेन महात्मना । अॅत्विग्भिर्भूषणैश्चैव सैमयोक्ष्यत राघवः ॥ ६७] छत्रं तु तस्य जग्राह शत्रुनः पाण्डुरं शुभम् ॥ श्वेतं च बालव्यजनं सुग्रीवो वानरेश्वरः॥ अपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः ॥ ६८॥ मालां ज्वलन्तीं वपुषा काञ्चनीं शतपुष्कराम् । राघवाय ददौ वायुर्वासवेन प्रचोदितः ॥ ६९ ॥ सर्वरतसमायुकं मॅणिरत्नविभूषितम् । मुक्ताहारं नरेन्द्राय ददौ शक्रप्रचोदितः ॥ ७० ॥ प्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरोगणाः। अभिषेके तदर्हस्य तद रामस्य धीमतः ॥ ७१ ॥ भूमिः सस्यवती चैव फलवन्तश्च पादपाः गन्धवन्ति च पुष्पाणि बभूवू राघवोत्सवे ॥ ७२ ॥ सहस्रशतमश्वानां धेनूनां च गवां तथा ॥ ददौ शतं वृषान्पूर्वं द्विजेभ्यो मनुजर्षभः ॥ ७३ ॥ त्रिंशत्कोटीर्हिरण्यस्य ब्राह्मणेभ्यो ददौ पुनः ।। नानाभरणवस्त्राणि महाहणि च राघवः ॥ ७४ ॥ अर्करश्मिप्रतीकाशां काञ्चनीं मणिविग्रहाम् । सुग्रीवाय स्रजं दिव्यां प्रायच्छन्मनुजर्षभः ॥ ७५॥ वैडूर्यमणिचित्रे च वेंजरत्नविभूषिते ॥ वालिपुत्राय धृतिमानङ्गदयाङ्गदे ददौ ॥ ७६ ॥ मणिप्रवरजुष्टं च मुक्तहारमनुत्तमम् । सीतायै प्रददौ रामश्चन्द्ररश्मिसमप्रभम् ॥ ७७ ॥ अरजे वाससी दिव्ये शुभान्याभरणानि च ॥ अवेक्षमाणा वैदेही प्रददौ वायुयानवे ॥ ७८ ॥ अवमुच्यात्मनः कण्ठाद्धारं जनकनन्दिनी ॥ अवैक्षत हरीन्सर्वान्भर्तारं च मुहुर्मुहुः ॥ ७९ ॥ सर्वोषधिरसैरित्यत्रापि अभ्यषिञ्चंस्त इत्यनुषज्यते | सुग्रीवादिभ्यः पूर्वं वा ॥ । ७३-८७४ ॥ मणिविग्रहां ॥६४-६८। शतपुष्करां शतपङ्कां ॥६९॥ सर्वत्रैः | मणिप्रचुरां ॥ ७५ ॥ धृतिमान् प्रीतिमान् ॥ ७६ ॥ नवरत्नैः समायुक्तं । मणिरत्नेन मणिश्रेष्ठेन नायकेन | सीतायै प्रददौ हनुमते दातव्यमित्याशयेन ददौ मध्ये विराजन्ते । मुक्ताहारं मुक्ताप्रचुरहारं ददौ। ॥७॥ अरजे निर्मले। अकारान्तत्वमार्ष। अवेक्षमाणा नुषज्यते ॥ ७० --७१ । पूर्व रामविश्लेषे ‘अपि वृक्षाः परिम्लाना’ इत्युक्तवस्त्रं वस्तुजातं राम भर्तारमिति शेषः। स्त्रियाः स्वातघ्याभावात् भर्ननुज्ञां संश्लेषे तादृगवस्थां विहाय प्रहृष्टतममभूदित्याह-भू - | काङ्कितवतीति भावः।७८हारं रामदत्तं । सदसि मठं मिरिति ॥ ७२ ॥ धेनूनां नवप्रसूतिकानां धेनुः | हारप्रदानं कस्मैचित् पारितोषिकतया दापयितुमिति स्यान्नवसूतिका” इत्यमरः । पूर्वं हिरण्यदानादेः पूर्वं निश्चित्य अयं हारःएषु कस्मै देय इत्याशयेनावैक्षतेत्यर्थः स० वपुषा रामशरीरेण ज्वलन्तीं शतपुष्करांकाञ्चनींसुवर्णरूपिणींमालां । अनेनकायकान्तिरधिकेतिसूचितं भवति । यथोक्तं संग्रहे–‘परस्परालंक्रियतेति मिथ्यासभूषणंसर्वेविभूषणानाम्इति ॥ ६९ ॥ [ पा० ] १ ङ. छ, झ. सर्वदेवैश्वर २ ब्रह्मणानिर्मितमित्यादयः समयोक्ष्यतराघवइत्यन्ताश्लोकाः क. ख. ड.-अ. ३ क, ख• ङ. च. ज. झ. अ. महाधनैः ४ क. च. छ. ज. ऋखिग्भिीषिभिश्चैव. ५ क, ज. सहितेना भिषेचितः ६ क, मणिविद्रुमभूषितं. ७ ई, च, छ, झ. ज ट, चन्द्ररश्मिविभूषिते.