पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १३१ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ४९१ तामिङ्गितज्ञः संप्रेक्ष्य बभाषे जनकात्मजाम् । प्रदेहि सुभगे हारं यस्य तुष्टासि भामिनि ॥ पौरुषं विक्रमो बुद्धिर्यसिन्नेतानि सर्वशः ॥ ८० ॥ ददौ सा वायुपुत्राय तं हारमसितेक्षणा ॥ हनुमांस्तेन हारेण शुशुभे वानरर्षभः । चन्द्रांशुचयगौरेण श्वेताश्रेण यथाऽचलः ॥ ८१ ॥ ततो द्विविदमैन्दभ्यां नीलाय च परन्तपः। । सर्वान्कामगुणान्वीक्ष्य प्रददौ वसुधाधिपः ॥८२॥ सर्ववीनरवृद्धाश्च ये चान्ये वानरेश्वराः॥ वासोभिर्भूषणैश्चैव यथार्ह प्रतिपूजिताः॥ ८३ ॥ विभीषणोथ सुग्रीवो हनुमाञ्जाम्बवांस्तथा ॥ सर्ववानरमुख्याश्च रामेणाक्लिष्टकर्मणा ॥ ८४ ॥ यथाहं पूजिताः सर्वैः कामै रत्नैश्च पुष्कलैः । प्रहृष्टमनसः सर्वे जग्मुरेख यथागतम् ॥ ८५॥ नैषा सर्वे महात्मानं ततस्ते प्लवगर्षभः । विसृष्टाः पार्थिवेन्द्रेण किष्किंन्धामभ्युपागमन् ॥ ८६ ॥ सुग्रीवो वानरश्रेष्ठो दृष्ट्वा रामाभिषेचनम् ॥ [ एंजितयैव रामेण किष्किन्धां प्रीविशत्पुरीम् ]॥८७ [ ऍमेण सर्वकामैश्च यथार्ह प्रतिपूजितः] उध्वा कुलधनं राजा लङ्कां प्रीयाद्विभीषणः ॥८८॥ ॥ ७९ ॥ तामिङ्गितज्ञ इत्यादिसार्धश्लोक एकान्वयः। नीयाः गुणाः येषां ते तान् आभरणादिवस्तुविशेषान् यस्य यस्मिन् । पौरुषं बलं समुद्रलङ्घनेन । विक्रमो ८२-८३बिभीषणोथेति। अत्र संभावितपरिगणने लङ्कादहनेन । बुद्धिः अशोकवनिकाप्रवेशेन । सर्वशः । प्रथमं कीर्तनालब्ध्वा कुलधनमित्यनुवादच आदावेव सर्वाणि यस्मिन् सन्तीति यस्य संतुष्टासि तस्मै देहीति विभीषणः संभावित इति बोध्यं।८४-८६॥ सुग्रीव योजना । अन्यथा अन्येषां निन्दोक्तिरेव स्यात् ॥८० | इयो।अत्रापि वचनस्यत्ययेन किष्किन्धामभ्युपागम ८१ ॥ कामगुणान् काम्यन्त इति कामाः प्रार्थ- | दित्यनुषज्यते।।८७। लब्ध्वेत्यर्ध। कुलधनं इक्ष्वाकुकुल रामानु० कुलधनं इक्ष्वाकुकुलधनश्रीरङ्गसंज्ञकंविमानमितिसन्तोवदन्ति । विभीषणकुलक्रमागतं लङ्काराज्यमितिकेचित् । ती० अत्रकुलधनशब्देनपूर्वमेवरामाभ्यनुज्ञातंराक्षसकुलधनं लङ्कांराज्यंलउध्वेतिऋषिणानुवादः क्रियते । केचित्तु कुलधनमित्यत्रकु लधनशब्दस्यार्थे इक्ष्वाकुकुलदैवतंरङ्गविमानमितिवर्णयन्ति । तन्नोपपद्यते । कुतः कुलधनमित्यत्रेक्ष्वाकुकुलधनस्याधूयमाणत्वात् । अवतारसमाप्तिसमयेविभीषणायइक्ष्वाकुकुलदैवतरङ्ग विमानदानस्योत्तरश्रीरामायणेवक्ष्यमाणत्वाच्च । तथाहिविभीषणंप्रतिश्रीराम वचनं—किंचान्यद्वक्तुमिच्छामिराक्षसेन्द्रमहाबल । आराधयजगन्नाथमिक्ष्वाकुकुलदैवतम्’ इति । पापुराणेचावतारसमाप्तिसमये समागतंविभीषणंप्रतिश्रीरामवचनं ‘यावच्चन्द्रसूर्यश्चयावत्तिष्ठतिमेदिनी । तावद्रमस्खराज्यस्थःकालेममपदंत्रज । इत्युक्त्वाप्रददौ तस्मैस्खविश्लेषासहिष्णवे । श्रीरंगशायिनैखाच्येंमिक्ष्वाकुकुलदैवतम् । रीविमानमादायलङ्कप्रायाद्विभीषणः’ इत्यवतारसमाप्तिका लेरङ्ग विमानदानश्रवणात् । कुलधनशब्देनराक्षसकुलधनंलङ्काराज्यमेवोक्तमितिवेदितव्यमिति । स० कुलधनं कुलस्य इक्ष्वाकुकुल स्यधनरूपं श्रीरामं लब्ध्वा सखित्वेनेतिशेषः। यत्तुकुलधनं इक्ष्वाकुकुलधनरूपं श्रीरङ्ग विमानमितिव्याख्यानं तत्तुपाद्मवचनविरुद्धं । तथाहिपाद्मपुराणेउत्तरखण्डेकालाख्यब्रह्मदूतसंवादलक्ष्मणपरित्यागादिकमुक्त्व ‘अभिप्रायंतुरामस्यज्ञात्वाचरमुखत्तदा । आजग्मु वनराऋक्षाराजानोराक्षसाद्विजाः। विभीषणोगुनीलःइत्यादिना विभीषणादीनांपुनरागमनंचोक्त्वापरलोकगमनप्रस्तावे ‘अथो वाचमहातेजाराक्षसेन्द्रविभीषणम् । राज्यप्रशाधिधर्मेणमद्वाक्यंमावृथाकृथाः । यावच्चन्द्रश्वसूर्यश्चयावत्तिष्ठतिमेदिनी । तावद्रमस्ख [ पा० ] १ पौरुषविक्रमोबुद्धिः ददौसावायुपुत्राय इत्यर्थद्वयस्यस्थाने ङ. च. छ. झ. ब. ट. पाठेषु अथसावायुपुत्रायंतं हारमसितेक्षणा । तेजोधृतिर्यशोदाक्ष्यंसामध्येविनयोनयः। पौरुषविक्रमोबुद्धिर्यस्मिन्नेतानिसर्वशः । इत्यर्धत्रयं पौर्वापर्यभेदेन अधिकैकार्थवत्तयाचदृश्यते २ क. वानरयोधाश्च३ क, ख, घ, ङ. च. ज. झ. ट. दृष्टासबैं. ४ ङ . झ. अ. ट. किष्किन्ध समुपागमन्. ५ इदमर्घ क. झ. पाठयोर्दश्यते. ६ क. प्राविशद्वली. ७ इदमथै. औत्तराहपाठएवदृश्यते. ८ लध्वाकुलधनमित्यर्थ पूर्वे. कः ख. घ. च.~ट. पाठेषु विभीषणोपि धर्मात्मा सहतैर्नेतर्षभैः इयर्धमधिकंडश्यतेः ९ क. ख. घ. च~-ट. प्रायान्महायशः