पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२२४

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २०० )


तस्यारिलक्ष्मीपरिरम्भकेलि-समुत्सुकमाज्यभुजद्वयस्य ।
केयूस्ताङ्रकएटकानां तैर्यं कृपाणाहतिभिर्निरस्तम् ॥|७२॥

अन्वयः

 श्र्तरिक्ष्मीपरिरम्भकेलिसमुकुसुझम्राज्यभुजद्वयस्य तस्य फेयूरत्नाङुर कएतकानां तैक्ष्ण्यं छुपाणाहतिभिः निरस्तम्।

व्याख्या

 अरोणा शत्रुण। लक्ष्मीः श्रीस्तस्याः परिरम्भ आलिङ्गनमेव केलिः क्रीड़ा तस्यां समुत्सुकं समुत्कण्ठितं प्राज्यं विशलं भुजद्वयं बाहुयुगलं यस्य तस्य राजकुमारस्य केयूरेऽङ्गदे स्थितानि रत्नानि तेषामङकुरा अग्रभागा एव कण्ट कानि तेषा तंप तीव्रता कृपणैः शण खङ्गहत्तपः प्रहाशस्तंनिरस्तं कृतम् । कृपाणाहतिभिः केयूररत्नडकुरकण्टकाना तैक्ष्ण्यनिरकरणादलिङ्गनं निष्प्रत्यूहम- भवदिति भावः । एतेन लक्षस्यस्तस्य राजकुमारस्य सर्वतोभवेन स्वीकरणं ध्वन्यते तेन रसाभासध्वनिः ।

भाषा

 शशुओ को लक्ष्मी को आलिङ्गनरूपी क्रीडा में उत्सुक लम्बी २ दो भुजाओवाले उस रागकुमार के बिजायट में णडे हुये रत्न का अग्रभाग पी काट्रो का तीखापन, शत्रुओ के खङ्गके प्रहरे से प्ट हो गया था। अतएव आलिङ्गन में लक्ष्मी को उन काँट के गडने की आशंका न थी ।

एकातपत्रोर्जितराज्यलोभा-च्छत्रान्तराणामित्र यारणाय ।
स भूभृतासुनतवंशभाजां दण्डानशेषाच्छतधा बभंज ॥७३॥

अन्वयः

 सः एकातपत्रोर्जितराज्यलोभात् छत्रान्तराणां धारणय इव उन्नतवंशभाजां भूभृताम् अशेषान् दण्डान् शतधा यभंज ।

व्याख्या

 स राजकुमार एतमेवरत पत्रं छत्रं यमन्तदेकातपत्रमेकत्रप्रसूजितं समुद्वि मद्विशालं राज्यं तस्य शोभात्तस्य प्रतिष्ठायाञ्छयाऽन्यच्छत्रं छनन्तरं तेषामय