पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२६५

पुटमेतत् सुपुष्टितम्

( २४७ )


भाषा

और उस राजा ने प्रसन्न चित्त से अपरिमित सुवर्ण के ढेरो का दान महा भाग्यशाली लोग कष्ट आने पर भी दानानुष्ठान से विमुख नही हैं।

प्रविश्य कण्ठदध्नेऽथ सरित्तोये जगाम सः।
कल्लोलतूर्यनिधोर्पै –चन्द्रचूडामणेः पुरीम्॥६८॥

अन्वयः

 अथ सः कण्ठदध्ने सरित्तोये प्रविश्य कल्लोलतूर्यनिघोंर्पैः चन्द्रचूडा पुरीं जगाम ।

व्याख्या

 अथाऽनन्तर स राजा कण्ठदघ्ने गलप्रमाणे कण्ठदघ्नमित्यत्र कण्ठ प्रमाण मस्येति विग्रहे 'प्रमाणे द्वयसन्दध्नञ्मात्रच' इति सूत्रेण दध्नच् प्रत्यय सरितस्तुङ्गभद्रानद्यास्तोये जले प्रविश्य गत्वा कल्लोला उल्लोला ‘महत्सूल्लोल कल्लोलौ' इत्यमरं । एव सूर्याणि वाद्यविशेषा ‘'तुरही” इति भाषाया प्रसिद्धा । तेषा निर्घोषैश्शब्दैस्सह घन्द्र एव हिमाशुरेव 'हिमाशुश्चन्द्रमाश्चन्द्र इन्दु कुमुदवान्धव' इत्यमर । चूडामणिशिरोभूषण यस्य तस्य शिवस्य पुरी कैलास जगाम प्राप्तवान ।

भाषा

अनन्तर तुङ्ग भद्रा नदी मे गले तक पानी में खड़े होकर लहरा के ऊचे २ शब्द रूपी तुरही की ध्वनि के साथ वह राजा शंकर की कैलास नगरी में चला गया ।

पद्ययुग्मेन राजकुमारावस्था घर्णयति कविः-

इत्युक्त्वा मिरते तत्र कृतनेत्राम्बुदुर्दिन: ।
हृतासिधेनुः पार्श्वस्थै: साक्रन्दगलकन्दलः ॥६६॥
स्वभावादार्द्रभावेन पितृस्नेहाच्च तादृशः ।
तथा रुरोद वपुषा भूपृष्ठलुठितेन सः॥१७०॥