पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३८२

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३७४ )

 मन्दराचल के समान मन्थन करने वाले पर्वतो के समान सोमदेव के गजेन्द्र अत्यन्त शोभा को प्राप्त हो रहे थे ।

इति सम्बन्धकुलकम्-कुलकमित्यर्थं ।

अथ सोमदेवसेनाश्वान्पशूमिः श्लोकैरौर्णयति कविः-- कुलिशकठिनलोहबन्धयोगानिजगृहकुट्टिमवद्लिझ्यते स्म । विशिखशकलकरटकावतीर्णा रणखुरली खुरमएडलैर्यदीयैः ॥४६॥

अन्वयः

यदीयैः खुरमण्डलैः कुलिशकठिनलोहबन्धयोगात् विशिखशलकण्ट झाबकोर्णा रणधुरती निगृह्कुट्टिमघत् विलइथते स्म ।

व्याख्या

येषामश्वानामिमे इति यदीयास्तैः खुरमण्डलं. शफसमूहै. शफं धलोवे खुरः पुमान् इत्यमरः। कुलिशववत्कठिनानां कठोरणां लोहृवधाना ख्रेषु फीलितलोहाना "नाल" इति भाषायां प्रसिद्धानां, योगात्सम्बन्धाद्विशिखानां वाणानां शकलानि खण्डान्येव कण्टकास्तैरवकोण ध्यप्ता रणखुरलो सुद्धभूमि- निजानि स्वकीयानि गृहाणि गेहः 'गृहं गेहोदवसितम् ' इत्यमरः । तेषां कुट्टिमा निबद्धा भूस्तद्वत् । कुट्टिमोऽस्त्री तिबद्धा भूः' इत्यमरः । विलङ्घयते माऽतिक्रम्यते स्म ।

भाषा

जिन घोडो ये सुरो र से, वज के समान यङो नल वर्षा होने के कारण, बाणो के टुकड़े रूमी काटो से आच्छादित युद्धभूमी, घुड़साल की फरस बन्दी के समान लायी जाती थी अर्थात् घोडे, खुरो में कडी नाल जडी होने के कारण आराम से घुड़साल की पत्री सतह पर चलन के समान बाणों के टुकड़े रूपी काटो से आच्छादित रणभूमि पर भी आराग से चलते थे ।

व्यजनचटुलचालधिप्रपञ्चप्रचुरसमोरणयुद्धमध्यवर्ती ।
त्वरितगमनलद्वित्तोऽपि येषां भरुदविभाव्यतया न लजते स्म ॥४७॥