पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४०८

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ४० १ ) भाषा युद्ध के अग्रभाग रूपी रङ्गमञ्च पर राजपुत्र विक्रमाङ्कदेव ने चञ्चल बाण रूपी कटाक्षो को पडक्तियो से दोनो राजाओ को अर्थात् राजिग तथा सोमदेव को वश में लाने वाली वीरथी को चिरकाल तक नचाया । अर्थात् दोनो राजाओ को बाण मार कर अपनी वीरता से अपने काबू में लाते हुए चिरकाल तक घोर सग्राम किया । कुलिशनिशितकङ्कपत्रभिन्नास्त्रिभुवनभीमभुजस्य राजसूनोः। प्रतिभटकरटिस्थिताः प्रवीराः प्रणतिपरा इव सम्मुखा निपेतुः ॥८७ त्रिभुवनभीमभुजस्य राजसूनोः कुलिशनिशितकङ्कपत्रभिन्नाः प्रतिभट करटिस्थिताः प्रवीराः प्रणतिपराः इव सम्मुखाः निपेतुः । । ते • त्रयाणा भुवनाना समाहारस्त्रिभुवन लोकत्रयं तस्मिन् भीमो भयङ्करो भयङ्कर प्रतिभय घोर भीम भयानकम्' इत्यमरः। भूजो बाहुर्यस्य स तस्य राजसूनो राजपुत्रस्य विक्रमाङ्कदेवस्य, कुलिशवद्वज्रवन्निशित तीक्ष्ण कङ्कपत्रं बाणविशेयस्तेन भिन्ना विदारिता. प्रतिभटानां शत्रुपक्षीययोघाना करटिनो गजास्तेषु स्थिताः समारूढाः प्रवराः प्रकृष्टवीराः प्रणतिपरा इव प्रणामप्रवणा इव प्रणमन्त इवेत्यर्थः । सम्मुखा अभिमुखाः पुरतो निपेतुर्भूमौ निपतितवन्तः । गजोपरिस्थिताः प्रवीरा अस्य बाणैः क्षतस्तस्य पुरतो निपेतुरिति भाव । उत्प्रेक्षालङ्कारः । तीनो लोको में भयङ्कर भुजावाले अर्थात् भुजशक्ति वाले उस राजकुमार विक्रमङ्गदेब के बच्चे के समान तोखे २ व झपत्र से घायळ :शुपक्षीय योधाओ के हाथिप पर बैठे हुए प्रधान वरगण मानों विक्रमाङ्कदेव को प्रणाम वरते हुए उसके सामने (हथियो पर से) गिरने लगे । द्विरदपतिरमुष्य शत्रुसेना-भटमुखपारविमर्दकेलिकालः । झटिति रणसरश्चकार लक्ष्मी-करधृतविभ्रमपुण्डरीकशेषम् ॥८८॥