पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कदेवचरितम् ।

आन्दोलयामास विलासदोलां स वल्लभायाः पृथिवीभुजंमः |
भङ्गं समग्रस्य वधूजनस्य जग्राह सौभाग्यगुणप्रपञ्चः ॥ ३५ ॥
समुहृहन्त्योस्तक्ष्यायताक्षीदोलाविलोलाननमार्गसख्यम्

हशो: क्षितीन्द्रस्य गतागताभ्यां गव्यूतिमात्रं भ्रमणं बभूव ॥ ३६ ||
अथावतीर्य क्षणमात्रमङ्के प्रियस्य विश्रग्य गतश्रमा सा |
वसन्तलक्ष्म्या परिलोभ्यमाना चचाल पुष्पावचयाय देवी ॥ ३७ ॥
भूसंज्ञया कुन्तल भूमिभर्तुरन्तः पुरं सर्वमपि क्रमेण |
चक्राम पुष्पोच्चयबद्धहर्षमुत्साहसीमा हि पतिप्रसादः ॥ ३८ ॥
असंख्यपुष्पोपि मनोभवस्य पञ्चैष बाणार्थमयं ददाति ।
एवं कार्य सर्वस्वमग्राहि मधोधूभिः ॥ ३९ ॥
आरोहति क्षोणिपतेः कलत्रे शिरःस्थपुष्पोच्चयकौतुकेन ।
प्रभ्रंशमाशय नितम्बभाराद्भियेष लीलाखकुलश्चकम्पे ॥ ४० ॥
आनम्यमाना लतिका रजोभिः पौष्पैरृशौ पूरयतिस्म देण्याः ।
अन्या नृपालिङ्गनमाससाद भाग्येषु नास्ति प्रतिषेधमार्गः ॥ ४१ ॥
अताडपत्पलषपाणिनैकां पुष्पोच्चये राजवधूमशोकः ।
तच्छेद हेतोरालपङ्गिभङ्गया व्याकृष्यतेवासिळता स्मरेण ॥ ४२ ॥
आरोग्यमाणा दयितेन काचिन्त्रितम्बभारात्स्वयमप्रगल्मा |
स्कन्धात्तरोः प्रत्युत मूलमाप खिन्नेन पादाम्बुरुहद्वयेन ॥ ४३ ॥
आख्य कान्तासु विधुन्वतीष संभाग्य भङ्गं जघनातिमारैः ।
लघुत्वहेतोरिव पुष्पभारं मास्त्यजन्तिस्म निजोत्तमाङ्गात् ॥ ४४ ॥
केलिद्रुमाः क्ष्मातलमागतामु संगृह्य पुष्पाणि नितम्बिनीषु ।
भारान्न भङ्गः समजायतेति गर्षादिवोच्चैः शिरसो बभूषुः ॥ ४५ ॥
श्वेदाम्भसा पुष्परजोमरैश्च सर्वत्र पङ्के विहिते वधूनाम् ।

X. 38. भूसंजया Ms. - X. 39. कदर्ययल° Ms. - X. 43. भारतव● Ms. O स १०]