पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कन्देवश्चरितम् | [स० १२

ध्यावर्तितः कोपनया कयापि सस्पर्धमर्धप्रहितः कटाक्षः ॥ १६ ॥
नृपान्तिकप्राप्तिकृतोपकारे मार्गेवकीर्णैः पदयावकाङ्कः ।
प्रतिक्षणं कापि मृगायताक्षी पूजामिवाम्भोजदलेश्चकार ॥ १७ ॥
लीलावलत्कण्ठमकुण्ठभाषा निरीक्षिता कापि नरेश्वरेण ।
मुमोह पुष्पायुवभिल्लभल्लभिन्ना कुरङ्गीष कुरङ्गकाक्षी ॥ १८ ॥
सविभ्रमभ्रूलतिका नुवेलमुद्देललावण्यरसोत्तरंगा |
अनङ्गमारूढमपाङ्ग रङ्गे वराङ्गना नर्तयतिस्म काचित् ॥ १९ ॥
जृम्भासमास्फोटकराङ्गली कमणर्वदोर्वेणिकया कयाचित् ।
निरीक्ष्य राजानमंजानरागमतर्ज्यसेवातिरुषा मनोभूः ॥ २० ॥
शोणाश्मवातायनसीनि कापि स्थिता शरच्चन्द्रमरीचिगौरी ।
आत्मानमिद्धानिषि कामको क्षोराहुतीभूतभिषाचचक्षे ॥ २१ ॥
अभ्यागते कुन्तलभूमिपाले विधातुमातिथ्यमवोत्थितेन ।
काचिनियुक्त मकरध्वजेन दीर्घा कटाक्षस्रजमाततान ॥ २२ ॥
प्रयासि हारत्रुटिभप्युपेक्ष्य भ्रष्टोत्तरीयापि न तिष्ठसि त्वम् ।
ध्रुषं प्रधावस्यवधीरणेन परिच्युतस्याघरवाससोपि ॥ २३ ॥
न दूषणं भूषणवर्जिता यज्जवेन राजाभिमुखी गतासि ।
चित्रं तु सुङ्गस्तनमारगर्षागृहीतमप्युज्झसि कञ्चकं तत् ॥ २४ ॥
मार्गे समेपि स्वलनच्छलेन किमुच्छलत्कण्ठरवं मुखं से ।
मुग्धे कुमार्योपि कलामिरत्र जयन्ति कान्तामपि मन्मथस्य ॥ २५ ॥
थसंशयं नीळसरोरुहाक्षि समारोह त्वयि पञ्चबाणः |
दुतैर्षिनिर्यासि पदैर्यदेषा कशाहतेवोत्तरला तुरंगी ॥ २६ ॥
अस्माकमालोकन विप्रतोस्तरंगिताङ्गी पुरतः स्थितासि ।

XII. 18. मुमोह भाँल Ms. --XII. 25. Before this vs the Ms. in sexts, युग्मम