पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्प्रक्षालङ्कारः । भाषा जिस कल्याण नगरी की स्फटिक की चट्टानों से बनी दीवारों की कतार, उन्नत स्वेत गुम्बजों के बहाने से मानों सुगन्धित मञ्जन से अप्रयास से ही दतुवन् किए हुए अपने श्वेत दाँतों को आकाशरूपी क्रीडादर्पण में देखती है । पुराङ्गनावक्त्रसहस्रकान्तिभिस्तिरोहिते रात्रिषु तारकापतौ । क्व रौप्यकप्रुरकाएपाअएर: शशीति यत्र भ्रममेति रोहिणी ॥८॥ अन्वयः यत्र रात्रिषु रोहिणी तारकापतौ पुराङ्गनावक्त्रसहस्रकान्तिभिः तिरोहिते (सति) रौप्यकरकरण्डपाण्डुरः शशी क्व इति भ्रमम् एति । व्याख्या यत्र रात्रिषु निशासु 'निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा' इत्यमरः । रोहिणी चन्द्रप्रिया तारकाणां ताराणां ‘नक्षत्रमृक्ष भं तारा तारकाऽ व्युडु वा स्त्रियाम्' इत्यमरः । पतिश्चन्द्रस्तस्मिन् पुरस्य कल्याणपुरस्याऽङ्गना ललनास्तासां वक्त्राणि मुखानि तेषां सहस्राणि तेषां कान्तिभिरत्युत्कटप्रभाभिस्ति रोहिते पिहिते सति रूपेण रजतेन निर्मितो रौप्यो यः कपूरकरण्डः कपूराधानपात्र विशेषस्तद्वत्पाण्डुरः शुभ्रः शशी चन्द्रः क्व कुत्र वर्तत इति भ्रमं भ्रान्तिमर्था त्सन्देहमेति समासादयति । अङ्गनामुखानां चन्द्रसादृश्यातिशयमूलकचन्द्रा भेदप्रतीत्या पार्थक्येन चन्द्रप्रतीतिरेव नास्तीति भावः । अथवा पुराङ्गन्ना मुखचन्द्रसहस्रकान्तिभिस्तिरोहिते चन्द्रेऽस्मत्पतिश्चन्द्रः क्वेति रोहिणी भ्रममेति । अत्रसन्देहालङ्कारो व्यङ्गच्यः । मीलितालङ्कारश्च । ‘मीलितं वस्तुनो गुप्तिः