पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वा स्त्रियाम्' इत्यमरः । सुरदन्तिन ऐरावतस्य सौन्दर्यं शोभां दधिरे संप्राप्ताः ।

       निदर्शनालङ्करः !
                                भाषा
          उसके हाथी, जिनके पांवों में समुद्र के मोती लग गये थे, नक्षत्र समूहों ।
       को कुचलने वाले इन्द्र के ऐरावत हाथी की शोभा प्राप्त कर रहे थे ।


                == तस्य वाहनमेकैकं गाहमानममन्यत ।
                   मन्दुरास्मरणायातमुचैःश्रवसमम्बुधिः ॥१४॥ ==
                              अन्वयः


           अम्बुधिः तस्य गाहमानम् एकैकं वाहनं मन्दुरास्मरणायातम् उच्चैःश्रवसम् अमन्यत ।
                                 व्याख्या
          अम्बुधिः समुद्रः तस्य विक्रमाङ्कदेवस्य गाहमानं समुद्रं प्रविशन्तमेकैकमश्वं
          प्रत्येकं वाजिनं मन्दुरा वाजिशाला ‘वाजिशाला तु मंदुरा' इत्यमरः । तस्याः
          स्मरणेनाऽऽयातं मदीया वाजिशाला समुद्रेऽवतिष्ठत इति स्मृत्या समागतमुच्चैः
          श्रवसमिन्द्राश्वममन्यत मेने । तस्य वाजिनोऽतीव श्रेष्ठा इति भावः । समद्रा
          देवोच्चैःश्रवस उत्पत्तिरिति पौराणिकी कथाऽत्र सूचिता ।
                                    भाषा
         समुद्र ने, समुद्र में स्नान करने वाले उसके हर एक घोड़े को, अपनी अश्व
         ३शाला का स्मरण कर आया हुआ उच्चैःश्रवा नाम का इन्द्र का घोड़ा ही
         समझा । अर्थात् उसका हर एक घोड़ा उच्चैःश्रवा के ऐसा ही था । उच्चैः
         वाहनं मन्दुरास्मरणायातम् उचै:-