पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कविघे शास्त्रविधानमनतिक्रम्य वतत इति यथाविधि शास्त्रमर्यादानुकूलं विधाय कृत्वाऽग्रजस्य ज्येष्ठभ्रातुरवलोकने दर्शने उत्कण्ठयोत्कटेच्छया प्रेरितो नियोजितस्सन् पुरोऽग्रे कल्याणपुरमार्गेऽचलत् प्रतस्थे । भाषा कुछ स्वस्थ होने के अनन्तर, अपने मृत पिता की शास्त्रानुसार तर्पणादि क्रियाकर्म कर वह विक्रमाङ्कदेव, अपने बड़े भाई सोमदेव से मिलने की उत्कण्ठा से प्रेरित होकर कल्याणपुर के मार्ग पर आगे बढ़ा । कियद्भिरपि सोऽध्वानमुलङ्घच दिवसैस्ततः । निःशब्दसैन्यसंघात-सहितः प्राविशत्पुरीम् ॥८९॥ अन्वय: ततः निःशब्दसैन्यसंघातसहितः सः कियद्भिः अपि दिवसैः अधवानम् उलङ्घच पुरीं प्राविशत् । व्याखया ततः कल्याणनगरं प्रति प्रस्थानानन्तरं निःशब्दाः (दुःखेन) स्वनमकुर्वाणाः सैन्याः सैनिकास्तेषां संघातस्समूहस्तेन सहितो युक्तः स विक्रमाङ्कदेव: कियद्भिरपि कतिपयैरेव दिवसैर्दिनैरध्वानं पन्थानमुल्लङ्घच् समतिक्रम्य पुऱीं कल्याणनगरं प्राविशत् प्रविष्टः भाषा इसके अनन्तर शब्द रहित अर्थात् बाजे गाजे से रहित, सेना समूह के