पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्य आहवप्राप्तिदुर्ललितबाहुः सः कतिचित् दिनानि तां नदीं प्रेयसीघुसण अन्वयः आहवानां युद्धानां ‘अभ्यामर्दसमाधातसंग्रामाभ्यागमाहवाः' इत्यमरः । प्राप्तौ लाभे दुर्ललितो दुश्चेष्टो बाहुर्भुजो यस्य स युद्धाप्राप्तिखिन्नभुजः स विक्रमाङ्कदेव कतिचित् कियन्ति दिनानि दिवसांस्तां नदीं तुङ्गभद्रां प्रेयसीनामङ्गनानां घुसृणेन कुङ्कमेन पङ्किलां कर्दमसंपन्नां विधाय कृत्वा चोलसम्मुखं चोलराज्याभिमुख हमाक्रमणमगाहत कृतवान् । व्याख्या भाषा यद्ध की प्राप्ति के लिये अत्यन्त लालायित या यद्ध की प्राप्ति न होने से दुश्चेवष्ट भुजा वाले विक्रमाङ्कदेव ने कुछ दिनों तक उस तुङ्गभद्रा नदी को अङ्गनाओं के अङ्ग में विलिप्त केशर से मिश्रित करने के अनन्तर चोलदेश पर इतः परं पञ्चभिः श्लोकैर्वनवासमण्डलं वर्णयति कवि वेलिकाननशकुन्तकूजितच्छाद्यमानगलकन्दूलस्वनाः । प्राप्नुवन्ति न विदग्धतागुणं यत्र दर्शयितुमेणलोचनाः ॥१९॥ न्वयः