पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शत्रुओं के केशों के लगे होने के कारण, चञ्चल सेवार से युक्त तलवार के पानी का कैसे वर्णन किया जाए। जहाँ तुम्हारे द्वारा स्थापित राजहंस के समूह के समान श्वेत यश शोभित होता है । अर्थात् तुमने शत्रुओं को काटकर अपना श्वेत यश स्थापित किया । त्वद्भजप्रणयिचापनिस्वनः कैरसौ समरसीम् िसह्यते । व्यक्तिमेति रिपुमन्दिरेषु यः क्रन्दितध्वनिभिरेणचतुषाम् ।॥३४॥ अन्वयः असौ त्वद्भजप्रणयिचापनिस्वनः समरसीन्नि कैः सह्यते । यः रिपु मन्दिरेषु एणचक्षुषां ऋन्दितध्वनिभिः व्यक्तिम् एति । व्याख्या ‘ असौ प्रसिद्धस्तव भुजो बाहुः भुजब्बाहू प्रवेष्टो दोः' इत्यमरः । त्वद्भुज स्तस्य प्रणयी दृढ़सम्बद्धो यश्चापो धनुस्तस्य निस्वनः शब्दः समरसीम्नि युद्धभूमी कैर्जनैः सह्यते सोढुं शक्यते । यो निस्वनो रिपूणां शत्रूणां मन्दिरेषु गृहेष्वेणस्य मृगस्य ‘गोकर्णपूषतेणश्र्यरोहिताश्चमरो मृगाः' इत्यमरः । चक्षुरिव लोचनमिव चक्षुर्यासां तास्तासां मृगलोचनात्वां ऋन्दितानि रुदितानि “कन्दितं रुदितं कुष्टम् इत्यमरः । एव ध्वनयश्शब्दास्तैव्र्यक्ति प्रकाशं प्रकटतामित्यर्थः । एति प्राप्नोति । समरे यदीयचापनिर्गतबाणेम्तान् भर्तन श्रत्वा राजपत्न्यः स्वभवनेष रुदन्तीति भावः । अत्र चापनिस्वन-तत्प्रतिध्वन्योर्वेय्यधिकरण्येन वर्णनादसङ्गतिरलङ्कारः । भाषा तुम्हारी भुजा से घनिष्ठता रखने वाले इस धनुष की टङ्कार को युद्ध-भूमि