पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यह जो मेरे सहस्रनत्र रूपा सहस्र कमलो मे स्थित चञ्चल पुतोलयों के स्वरूप चञ्चल भ्रमर समूह की नीलिमा के समान नीले रंग का छत्र, राज्य श्री के मुखपर कस्तूरी के तिलक की शोभा दे रहा है । (वह आपकी चरण सेवा की धूली का प्रभाव है। यह ४३ वें श्लोक से सम्बन्धित हैं ।) यन्नन्दने कल्पमहीरुहाणां छायासु विश्रम्य रतिश्रमेण । गायन्ति मे शौर्यरसोर्जितानि गीर्वाणसारङ्गष्टशो यशांसि ॥४२॥ अन्वयः यत् गीर्वाणसारङ्गष्टशः रतिश्रमेण नन्दने कल्पमहीरुहाणां छायासु विश्रम्य मे शौर्यरसोर्जितानि यशांसि गायन्ति (स त्वत्पादसेवारजसां प्रभाव इत्यग्रिमेण श्लोकेन सम्बन्धः) व्याख्या यदिति वाक्यार्थपरामर्शकः , “स्वामिन् स सर्वोपी"त्यत्र तच्च्छब्देनाSन्वेति । सारङ्गस्यमृगस्य दृगिव दृग् नेत्रं यासां ता गीर्वाणानां देवानांसारङ्गदृशो मृगनयन्यः कान्ता रतिश्रमेण सम्भोगजनितपरिश्रमेण खिन्नाः सत्यो नन्दने नन्दननामकेन्द्रो द्याने 'हय उच्चैः श्रवासूतो मातलिर्नन्दनं वनम्' इत्यमरः । कल्पमहीरुहाणां कल्पवृक्षाणां छायासु विश्रम्य श्रमं निवार्य मे ममेन्द्रस्य शौर्यरसेन वीररसेनोजि तानि प्रवृद्धानि यशांसि स्तोत्राणि गायन्ति भजन्तीत्यर्थः । भाषा यह जो सम्भोग से थक्की हुई मृगनयनी देवियाँ नन्दन वन में कल्पवृक्षों की