पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जिस चालुक्य वंश में आदि पुरुष हारीत नाम का हुवा जो विपक्षी राजाओं की आश्चर्यजनक कीर्ति का अपहरण करने वाला था । अभिमानी मानव्य नाम का राजा भी उसी वंश में हुवा जिसने शत्रुओं के अभिमान को तोड दिया था । मीलद्विलासालकपल्लवानि विशीर्णपत्रावलिमण्डनानि । मुखानि वैरिप्रमदाजनस्य यद्भूपतीनां जगदुः प्रतापम् ॥५९॥ प्रन्वयः मीलद्विलासालकपहलुवानि विशीर्णपत्रावलिमण्डनानि वैरिप्रमदाजनस्य मुखानि यद्भूपतीनां प्रतापं जगदुः । व्याख्या मीलद्विलासा विलासशून्याः संस्कारशून्या अलकपल्लवा केशपाशा येषां तानि विशीर्णानि जीर्णानि *पत्रावलिरूपमण्डनानि शोभावर्द्धकानि येषु तानि वैरिणां शत्रूणां प्रमदाजनस्य स्त्रीसमूहस्य मुखान्यानानि (कर्तृ) यस्य चालुक्य वंशास्य भूपतिनां राज्ञां प्रतापं प्रभावं जगदुरूचुः । वैरिस्त्रीणामलङ्काराभावा त्पतीनां मरणं सूच्यते । भाषा शत्रुओं की स्त्रियों के संस्कार शून्य केशपाशों से युक्त तथा खण्डित पत्रावलि से युक्त मुख, उस चालुक्य वंश के राजाओं के प्रताप को कह रहे थे । अर्थात् प्रकट कर रहे थे । अर्थात् निकट भूत में पतियों के मारे जाने से विधवा हो