पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नुभूय, भूमावुपविश्य परिश्रान्तिनिरासायाऽङ्गनिप्रसार्य धूलिधूसरास्सन्तोऽङ्गत्रोट- नानि वाऽनुभूय कृत्वा तुषाराद्रितटे हिमाचलप्रान्ते (शुक्लबर्णद्विपस्य)) भ्रान्त्या कपुर- द्वीप-भ्रमेण लुठन्तश्चलन्तः परिश्रान्तिनिवारणायाऽङ्गपरिवर्तनम् कपूरवचूब्रवर्नद्विप कुर्वन्तो वा सन्तः

शीथेन शैत्येन खिन्ना दुःखिता बभूवुः । तुषाराद्रितटे की रवच्छुभ्रवर्णद्वीप

भ्रान्तिनिरूपणाभ्रान्तिमानलङ्कारः । ‘सस्यवतीस्मस्तद्वद्धितैर्तिमाप्रतिभो त्थितः।' एतेन हिमाचलपर्यन्तमेतेषां विजयः सूच्यते ।

               भाषा

इन राजाओं के घोड़े, कपूर के चूर्ण के समान सफेद कहुँ र द्वीप के टापुओं में टहलने का सौख्य प्राप्त कर या थकावट हटाने के लिये लोटपोट करने का सौख्य प्राप्त कर, उसी भ्रम से बरफ़ से ढके हुए सफेद हिमालय पर्वत पर चलने से या लोटने से शीत से बहुत पीड़ित हुए ।

इतः परं षड्भिः श्लोकैस्तैलप नृप वर्णयति श्रीतैलपो नाम नृपः प्रतापी क्रमेण तद्वशविशेषकोऽभूत् । क्षणेन यः शोणितपङ्कशेषं संख्ये द्विषां वीररसञ्चकार ।॥६८॥

              अन्वयः

यः संख्ये द्विषां वीररसं क्षणेन शोणितपङ्कशेषं चकार ( एवम्भूतः ) श्री तैलपः नाम प्रतापी नृपः क्रमेण तद्वंशविशेषकः अभूत् ।

               व्यख्य
 यः संख्ये युद्धे ‘मृधम्भास्कन्दनं संख्यं सभीक साम्पराधिकम्' इत्यमरः । द्विषां
 शक्रूणम् 'द्विविपक्षाहितामित्रदस्युशात्रवशत्रवःइत्यमरः । वीररसमुत्साहं जलञ्च  क्षणेनाऽल्पकालेन 
 शोणितस्य  रुधिरस्ट पडः कर्दम एव शेषोऽवशिष्टांशो