पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-

                       भाषा
   जिस राजा जयसिंहदेव की युद्धयात्राओं में, चली सेना के बोझे से डगमगाने

वाली समग्र् पृथ्वी ने, (अपनी रगड़ से उत्पन्न) ताजे घावों से भरी पीठवाले विप्णु भगवान् के दूसरे अवतार कच्छपराज को धवड़ाहट में डाल दिया । किरीटमाणिक्यमरीचिवीचि- प्र्र्र्र्च्छादिता यस्य विपक्षभूपाः । चिताग्निभीत्या समराङ्गणेषु न संगृहीताः सहसा शिवाभिः ॥८३॥

                        अन्वयः
   यस्य किरीटमाणिक्यमरीचिवीचिप्र्र्र्र्च्छादिता:  विपक्षभूपाः समराङ्गणेषु

शिवाभिःचिताग्निभीत्या सहसा न संगृहीताः ।

                        व्याख्या
   यस्य राज्ञः, किरीटेषु मुकुटेषु माणिक्यानि मणयस्तेषां मरीचीनां किरणानां

वीचिभिस्तरङ्गै: प्र्र्र्र्च्छादिता आवृता विपक्षभूपा विपक्षनृपाः समराङ्गणेषु युद्ध- भूमिषु शिवाभिः षगार्लीभिः देदीप्यमानत्वाच्चिताग्निभीत्या चित्ताग्निबुद्धया भयेन सहसा झटिति न संगृहीता न भक्षणार्थ परिगृहीताः । माणिक्यमरीचिषु चिताग्निप्रतिपादनाद्भ्रान्तिमानलग्कारो व्यङ्गयः ।

                         भाषा                                                                                                            
   किरीट में लगे हुए मणियों की किरणों की लहरों से आच्छादित, उस

जयसिंह देव राजा के विपक्षी मृत राजाओं को, युद्धभूमि में सियारियों ने, उस चमक को चिता की आग समझ कर, डर से शीघ्र् ग्रहान नहीं किया अर्थात्