पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/337

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिग्गजों के कानों को बहिरा कर देने वाले इस चोल राजा की तुरहियों के भयंकर शब्दों से मानों ऐरावत के नगाड़े की ध्वनि से या नगाड़े के समान शब्द से आकाश गूंज उठा हो, ऐसा प्रतीत होने लगा । W सर्वतः श्रवणभैरवस्फुरद्-दुन्दुभिप्रतिरवापदेशतः । सस्वनं द्विरदवृन्दघट्टनादस्फुटन्निव दिगन्तभित्तयः ॥६४॥ अन्वयः सर्वतः श्रवणभैरवस्फुरद्दुन्दुभिप्रतिरवापदेशतः द्विरद्वृन्द्घठ्ठनातू दिगन्तभित्तयः सस्वनम् अस्फुटन् इव । व्याख्य सर्वतः सकलेषु प्रदेशेषु श्रवणेभ्यः कर्णेभ्यो भैरवा भयानका ये स्फुरन्तः प्रकटीभवन्तो दुन्दुभीनां भेरीणां प्रतिरवाः प्रतिध्वनयस्तेषामपदेशतो व्याजाद् द्विरदानां गजानां वृन्दानि समूहास्तेषां घट्टनात्संघर्षणाच्च दिशामन्ता दिगन्तास्तेषां दिगन्तप्रदेशानां भित्तयः कुडच्यानि *भित्तिः स्त्री कुडच्यम्' इत्यमरः । सस्वनं सशब्दमस्फुटन्निवाऽपतन्निव विदारिता इव जाता इति भावः । अत्रोत्प्रेक्षालङ्कारः । RTGT चारों ओर जोर २ से बजने वाली भेरियों के कर्णकटु प्रतिध्वनियों के मिप से और हाथियों के समूहों के परस्पर धक्कों से मानों दिगन्तप्रदेशों की दीवालें शब्द करती हुई फट रही थीं। कर्णतालपवनोर्मिशीतलैः सिञ्चति स्म करशीकराम्बुभिः । fêTsIf à faítica armar Tro a.