पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/393

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धीरे २, द्रविडदेश के राजा चोलराज राजिग की भारी पलटन के, महाशक्तिशाली भुजावाले राजपुत्र विक्रमाडूदेव के पास आने पर, राजा सोमदेव भी चिरकाल के बाद बैर निकालने का अवसर प्राप्त कर, उसके (विक्रमाङ्क देव के) समीप आ गया। ग्रहकलितमिवाग्रजं विलोक्य प्रहरणसम्मुखमश्रुपूर्णनेत्रः । किमपि किमपि विक्रमाङ्कदेवश्चिरमनुचिन्त्य निवेदयाच्चकार ॥५५॥ श्रान्वयः विक्रमाङ्कदेवः प्रहरणसम्मुखम अग्रजं ग्रहकलितम् इव विलोक्य पूर्णनेत्रः (सन्) किमपि चिरम् अनुचिन्त्य किमपि निवेदयाञ्चकार । व्याख्य विक्रमाङ्कदेवः प्रहरणाय शस्त्रैः प्रहारं कर्तुं सम्मुखं समक्षमागतमग्रजं ज्जेष्ठभ्रातरं सोमदेवं ग्रहै: शनैश्चरादिपापग्रहै: कलित ग्रस्तमिव विलोक्य दृष्ट्वाऽश्रुभिबष्पैिः पूर्ण व्याप्ते नेत्रे नयने यस्य स बाष्पाम्बुपूरितनयनस्सन् किमपि वस्तु चिरं बहुकालमनुचिन्त्य विचार्य किमपि वस्तु निवेदयाञ्चकार कथितवान् शनैरुवाचेत्यर्थः । TOT विक्रमाङ्कदेव ने प्रहार करने के लिये उद्यत, दुष्टग्रहों से गृहीत होने के समान, अपने बड़े भाई सोमदेव को देखकर अाँखो में आँसु भरकर बहुत देर तक कुछ सोच कर कुछ कहना प्रारम्भ किया । Trer r==-r၏ခh=ဂဲr== | ||