पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/445

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मूच्छप्रबन्धेषु वियोगिनीनामासीदपूर्वः परिहारमार्गः ॥३१॥ 安TF可可况 वियोगिनीनो मूच्च्छाप्रबन्धेषु पल्लवूवीजनानां निवारणं निवातेषु गृहोदरेषु स्थितिः (इति) अपूर्वः परिहारमार्गः आसीत्। व्याख्या वियोगिनीना पतिविरहिताना कामिनीना मूच्छप्रिबन्धेषु पतिविरहजन्यदुःखातिशयात्संज्ञाशून्यदशायां पल्लवैः किसलयैर्वीजनानि वायुसञ्चालनानि तेषां शीतत्वात्किसलयेन वायुसंचालनानां निवारणं निषेधः । नास्ति वातो वायुर्येषु ते निवातास्तेषु वायुरहितेषु गृहाणामुदराणि मध्यानि तेषु गृहमध्यस्थानेषु स्थितिनिवास इत्यपूर्वो विचित्रः परिहारमागों मूच्च्छििनवारणस्योपचारविधिरासीत् । विरहावस्थायाँ शीतोपचारा अपि विशिष्टसन्तापकरा भवन्तीति भावः । भाषा पतिविरहजन्य अधिक दुख से मूछित, विरहिणियों की मूछविस्था में कोमलपत्तों से ठण्डी हवा झलने का निषेध और वायुरहित गृहमध्य में निवास इत्यादि मूच्छनिवारण के लिये अभूतपूर्व उपचार होते थे। अर्थात् विरहिणियों को विरहावस्था में शीतोपचार अधिक संतापकारक होते हैं। इसीलिये मूछों निवृत्ति के लिये शीतोपचार का निषेध किया जाता था । लीलाशुकाः कोकिलकूजितानामतिप्रहर्षाद्विहितानुकाराः । गृहादधाव्यन्त' वियोगिनीभिगुणो हि काले गुणिनां गुणाय ॥३२॥ अन्वयः