पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/११७

पुटमेतत् सुपुष्टितम्
२९
प्रथमोऽङ्कः।

आविर्भूते शशिनि तमसा रिच्यमानेव रात्रिः
 नैशस्याचिर्हुतभुज इव च्छिन्नभूयिष्टधूमा ।
मोहेनान्तर्वरतनुरियं लक्ष्यते मुच्यमाना
 गङ्गा रोधःपतनकलुषा गच्छतीव प्रसादम् ॥९॥

 चित्रलेखा - सहि उव्वसि! वीसद्धा भव । आवण्णाणुकम्पिणा महाराएण पडिहदा क्म्वु दे तिदसपरिवन्थिणो हदासा दाणवा । [सखि उर्वशि ! विश्रब्धा भव । आपन्नानुकम्पिना महाराजेन प्रतिहताः खलु ते त्रिदशपरिपन्थिनो हताशा दानवाः]

 उर्वशी - (चक्षुषी उन्मील्य) किं पहावदंसिणा महिन्देग अब्भुवपहम्हि । [किं प्रभावदर्शिना महेन्द्रणाभ्युपपन्नास्मि ?]


प्रियसखी उर्वशी प्रकृतिं आपन्ना स्वाभाविकीं परिस्थितिं प्राप्ता, सचेतना अभवदिति तात्पर्यम् । पश्येति चूर्णकस्थपदस्य "आविर्भूते शशिनीति" पद्यं कर्मत्वेनान्वेति । आविर्भूत इति-इयं वरतनुः मनोहारिशरीरा उर्वशी अन्तर्मोहेन चेतसो मूर्च्छया मुच्यमाना परित्यक्ता एतादृशी लक्ष्यते यथा आकाशे् शशिनि चन्द्रे आविर्भूते उदयं प्राप्ते सति तमसा अन्धकारेण रिच्यमाना रहिता रात्रिः कमनीयतामावहति–तादृशी एवेयमु्र्वशी मूर्च्छया परिहीणा लब्धसंज्ञा दृश्यते । किंच इयं तथा भाति यथा नैशस्य निशायां विशेषतो देदीप्यमानस्य हुतभुजः अग्नेः च्छिन्नभूयिष्ठधूमा धूमरहिता अर्चिः ज्वाला सुन्दरमवभासते । च्छिन्नो नष्टः भूयिष्ठः बहुलो धूमः यस्याः सा च्छिन्नभूयिष्टधूमा अर्चिः । निशायां भवो नैशः तस्य । हुतं भुनक्तीति हुतभुक् तस्याग्नेः । किंच इयं सुतनुस्तादृशीं रमणीयतां वहति यथा गङ्गा रोधसस्तटस्य पतनेन ध्वंसेन कलुषा आविला मलिना वा पुनः प्रसादं नैर्मल्यं प्राप्नोति अत्रैकस्यैवोर्वशीरूपोपमेयस्यानेकोपमानप्रदानेन मालोपमालङ्कृतिः। सा हि -'मालोपमा यदेकस्योपमानं बहु दृश्यते' । अत्र पूर्वार्धे उपमानद्वयं समाप्य तृतीयचरणे उपमेयमुपन्यस्य चरमचरणे चोपमानस्य पुनरुपादानात् समाप्तपुनरात्तताख्यो दोषः ॥ वृत्तं च मन्दाक्रान्ता “मन्दाक्रान्ता जलधिषडगौ म्भौ नतौ ताद्गुरू चेत्" यस्य पादे मकारभकारनकारतकारतकाराः गकारौ च तद्वृत्तं मन्दाक्रान्ता । अत्र चतुर्षु षट्सु सप्तमु च यतिः ॥९॥

 चित्रलेखा - सखि उर्वशि ! विश्रब्धा विश्वस्ता भव । आपन्नेयु दुःखितेषु अनुकम्पिना दयालुना महाराजेन विक्रमेण प्रतिहता नाशिताः त्रिदशानां देवानां परिपन्थिनो विरोधिनो दानवाः असुराः । हताशा धिक्कृता नीचा इत्यर्थः ।

 उर्वशी - (चक्षुषी नेत्रे उन्मील्य उद्घाट्य ) किं प्रभावदर्शिणा पराक्रमिणाे महेन्द्रेण अभ्युपपन्ना अनुगृहीतास्मि ।