पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१५४

पुटमेतत् सुपुष्टितम्
५६
विक्रमोर्वशीये

  ईषद्वद्धरजःकणाग्रकपिशा चूते नवा मञ्जरी
   मुग्धत्वस्य च यौवनस्य च सखे मध्ये मधुश्रीः स्थिता ॥७॥

 विदूषकः-एसो कसणमणिसिलावट्टसणाहो अदिमुत्तलदाम-


यद्रजः केसरपांसुः तस्य कणेरग्रे अग्रभागे कपिशा श्यामरक्ता नवा नूतना मञ्जरी तादृशी शोभायमाना लक्ष्यते यथा मुग्धत्वस्य अप्रौढतायाश्च यौवनस्य च मध्ये स्थिता मधुश्रीर्वासन्ती शोभा एव भवेत् ।

 तात्पर्यं तु-कुरबकबालाशोकयोर्मध्ये विराजमाना सहकारमञ्जरी मुग्धत्वयौवनयोर्मध्ये शोभमाना मधुश्रीरिव राजते ।

 पाटलमिति श्वेतरक्तयोर्मिश्रणेन जायमानो रङ्गः । यतः "श्वतरक्तस्तु पाटलः" "तत्र शोणे कुरबकः" इति वचनात् शोणपुष्पं किञ्चन कुरबकाख्यम् । कपिशस्तु श्यामरक्तयोः सम्भेदेन रङ्गविशेषो जायते । यथा “श्यावस्तु कपिशः" इति । अत्र कुरबके मुग्धत्वमारोपितम् पाटलत्वात् । शासति तु तस्मिन् यौवने पूर्णरक्तत्वस्यावश्यम्भावात् । तदसति तु युक्तमेव श्वेतरक्तत्वम् । तथा च बालाशोके यौवनं संस्थापितम् तस्योपोढरागत्वात् विकासोन्मुखत्वाच्च । मुग्धत्वयुक्तस्य कुरबकस्य यौवनसनाथस्य च बालाशोकस्य मध्ये नवा रसालमञ्जरी मधुश्रीरिव विराजते इति भावः । कामिनीनां नखेषु सविशेषसौन्दर्यास्तित्वात् कुरबकाणां च नखसदृशतिर्यग्रूपत्वात् तयोर्विषयविषयीभावः । अशोकस्य बालत्वविशेषणं उपोढरागसन्निधानाय दत्तम् । भेदोन्मुखत्वेन मुग्धत्वदौर्बल्यसहकृतस्य यौवनस्य प्रादुर्भावः सूच्यते । ईषद्वद्धत्वेन मुग्धत्वस्येषत्संभवः । रजःकणैश्च यौवनमपि मञ्जर्यां समासादितम् । नवत्वेन कपिशत्वं युक्तमेव । अत्र च "स्त्रीनखपाटलमित्यत्रोपमालङ्कृतिः" । अपि च तिष्ठतेः कुरबकस्य बालाशोकस्य च प्रकृतयोः कारकत्वेन "तुल्ययोगितालङ्कारः" । यदाह-"वर्ण्यानामितरेषां वा धर्मैक्यं तुल्ययोगिता" । मञ्जरीयं च मधुश्रीरेव स्थिता इति तस्यां मञ्जर्यां मधुश्रियः संभावनयोत्प्रेक्षालङ्कारः । अत्र च स्वाभाविकस्योद्यानस्य वर्णनात् स्वभावोक्तिरलङ्कारः । “यदुक्तं स्वभावोक्तिर्दुरूहार्थस्वक्रियारूपवर्णनम्" । एतेषां च परस्परं स्वाधीनतया चमत्काराधायकत्वेन संसृष्टिरलङ्कारः । यदुक्कं दर्पणे- “मिथोऽनपेक्षयैतेषां स्थितिः संसृष्टिरुच्यते" । कुरबकपदम् अशोकपदश्च पुष्पविशेषवाचकं प्रायेण पुंस्येव प्रयोज्यते । नपुंसकमशोकपदं पारदवाचि, यदुक्तं "अशोकस्त्रिषु निःशोके, पुंसि कङ्केलिपादपे । स्त्रियां तु कटुरोहिण्यां पारदे स्यान्नपुंसकम्" इति मेदिन्याम् । अत्र च नपुंसकप्रयोगादप्रयुक्तत्वं दोषः, स च पूर्वार्धे लिङ्गव्यत्यासेन समाधेयः॥

 अनेन, च नायिकायां अपि मुग्धत्वयौवनमध्यस्था स्थितिः मधुश्रीत्वं च समारोपितम् । इह च माधुर्याख्यो गुणः । यदुक्तम् “चित्तद्रवीभावमयो ह्लादो माधुर्यमुच्यते" । वृत्तं च शार्दूलविक्रीडितम् । लक्षणं तु प्रागुक्तमेव ॥ ७ ॥

 विदूषकः :-एष इति । एष प्रमदवनस्थः कृष्णः कृष्णवर्णो यो मणिशिला-