पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२०१

पुटमेतत् सुपुष्टितम्
१०३
तृतीयोऽङ्कः

 द्वितीयः :-जना उवज्जायणा । महिन्द्रेण उग अणुगिहीदः । [शप्ता उपाध्यायेन । महेन्द्रेण पुनरनुगृहीता । ]

 प्रथम:-कथमिव ।

 द्वितीयः-जेण मम तुए उवदेसो लङ्घिदो तेण ण दे दिव्वं ठाणं हविस्सदि त्ति उवज्झाअस्स सआसादो सावो । पुरंदरेण उण लज्जावणदमुहिं उव्वसिं पक्स्विअ एवं भणिदम्-'जस्सिं वद्धभावासि तुमं, तस्स मे रणसहाअस्स राएसिणो पिअं करणिज्जं । ता दाव तुमं पुरूग्वसं जहाकानं ग्यचि जव ने विनंतलो मोदन नम बादशो नननन न ते दिव्यं स्थानं भविष्यति इति उपाध्यायन्य सकाशात् शापः । पुरन्दरेण पुनः लज्जावनतमुखीमुर्वशीं प्रेक्ष्यैवं भणितम्-'यस्मिन्बद्धभावासि त्वं, तस्य मे रणसहायस्य राजर्षेः प्रियं करणीयम् । तत्तावत्वं पुरूरवसं यथाकाममुपतिष्ठस्व यावत्स परिदृष्टसन्तानो भवति इति ।]

 प्रथमः-सदृशं पुरुषान्तरवेदिनो महेन्द्रस्य ।


 द्वितीयः--उपाध्यायेन गुरुणा भरताचार्येण शप्ता तस्यै शापो दत्तः । महेन्द्रेण पुनरनुगृहीता, तस्यै दयार्द्रता प्रकाशिता । उपाध्यायेन शप्तेति पूर्ववाक्यात् विरोधप्रदर्शनार्थमुत्तरन्मिन् वाक्ये पुनरिति पदग्रहणम् “अत्र पुनरभेदे" पुनरप्रथमे पक्षे मतम्-"अधिकारे च भेदे च तथा पक्षान्तरेऽपि च" इति मेदिनी ।

 प्रथमः-कथमिव-उपाध्यायेन किं शप्तम् , तथा च महेन्द्रेण कथमनुगृहीतेति प्रश्नः।

 द्वितीयः-इत्थमुपाध्यायेन शप्ता-येन यस्मात् कारणात् त्वया ममोपदेशः लङ्घितस्त्यक्तः तेन तस्मात् कारणात् ते दिव्यं खर्गीयं स्थानं निवासं न भविष्यतीति उपाध्यायसकाशात् शापः । त्वमत्र स्वर्लोके स्थातुं नार्हसीति शप्तम् ।

 पुरन्दरेण महेन्द्रेण च लज्जया अवनतं मुखं यस्याः सा तादृशीमुर्वशी प्रेक्ष्य एवं भणितमुक्तम्-“यस्मिन् जने त्वं बद्धभावा आसक्का असि तस्यैव मम रणे सहायकस्य राजर्षेः पुरूरवसं प्रियं करणीयम् । तत्र गत्वा तेन सहोषित्वा तस्य प्रियं सम्पादनीयम् । तत्तावत् त्वं पुरूरवसं तव कामयितारं यथाकामं यथेच्छं उपतिष्ठस्व सेवस्व यावत् सः त्वयि परिदृष्टसन्तानो भवति । यावता कालेन स त्वत्तः समुत्पन्नां सन्ततिं पुरः पश्येत् तावत् पर्यन्तं यथेच्छं त्वं तं भजस्वेति । उपाध्यायकृतनिग्रहेऽनुग्रहो महेन्द्रेणाकारि।

 प्रथमः-पुरुषाणामन्तरस्य अन्तःकरणस्य वेदिनः ज्ञानिनः महेन्द्रस्य सदृ-