पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२०९

पुटमेतत् सुपुष्टितम्
१११
तृतीयोऽङ्कः।

 अलकसंयमनादिव लोचने हरति में हरिवाहनदिङ्मुखम्॥६॥


 कस्या अपि कामिन्या मुखचन्द्राद् दूरीकृते तु केशपाशे यथा वा तस्याः मुखं लोचनहारि भवति तथैव ऐन्द्रीदिमुङ्मुखम् चन्द्रमरीचिभिः दूरीकृते तमसि मम नयनयुगमपहरतीति भावः ।

 अनेन नायकस्य विविधविलासिनीभुजङ्गमत्वं प्रदश्यते । हरिवाहनदिङ्मुखम् केशापसारणेन कामुकस्य चित्ताकर्षकं भवतीति व्यञ्जनात् समासोक्तिः ।

 अलकसंयमनादिवेति उत्प्रेक्षालारः । उपमा च ध्वन्यते । यथा अलकसंयमनात् रमणीयरमणीमुखं चैतो हरति तथैवेदं दिङ्मुखमिति ।

 कालिदासमते अलकानां मुखोपर्यागमनात् वदनारविन्दसोदर्यसौन्दर्यापगमात् केशनियमनेन मुखस्य चित्तहारित्वं नागरिकाणात् । चतुर्थपादे च अनुप्रासालङ्कारः । माधुर्याख्यो गुणः । वृत्तं चापि सुशोभनं रसानुकूलम् ।

 इह च "हरिवाहनदिङ्मुखम्" इति पदप्रदानेन प्राचीदिङ्मुखमित्युपयोगतिरस्कारेण च हरिवाहनेनेन्द्रेण परिपालिताया उर्वश्या मुखं यथा मे लोचनं हरति तथैवेदं दिग्रुखमिति च ध्वन्यते । अनेन चन्द्रोदये कामिन्या वदनपद्मं अतीव मनोहारि शोभनं च भवतीति सूच्यते । शशाङ्कस्योदयगूढखप्रदानेन उदयाचलस्य प्राच्यां सद्भावात् ऐन्द्रीमुखं चन्द्रमाश्चुम्बतीति व्यक्तम् । अनेन च शशाङ्कदिशोर्नायकनायिकाभावो गम्यते । इतरत्रापि “इदमैन्द्रीमुखं पश्य रक्तचुम्बति चन्द्रमाः" इति अप्पयदीक्षिताः । तत्र च रहोभावार्थं नायिकानायकयोर्मध्ये परेषामवस्थानमसुन्दरमिति न्यायेनैव अन्तरायभूतं तमः पूर्वमेव दूरतरं प्रतिसारितम् । न केवलं दूरमेवापसारितम् किन्तु दूरतरं, कुतः गते त्वन्यस्मिन् दूरतरं, केनापि अदृश्यवादश्रव्यत्वाच्चादधिकविस्त्रब्धत्वम् ।

 उदयगूढशशाङ्कमरीचिभिरित्यत्र रङ्गनाथेन "उदयगूढा उदयाचलेन च्छन्नाः" इति समासव्यासकरणेन उदयगूढत्वं मरीचिभिः साकं अन्वितमिति प्रकटमेव । तत्तावदसमीचीनम्-कुतः-गूढासु मरीचिषु तमोनिःसारणमसम्भवम् । उदयगूढपदस्य शशाइपदेनाव्यवहितसात् तेनैव सहान्वयः साधुः । ततश्च शशाङ्केन सह उदयगूढस्य विशेष्यविशेषणभावात् शशाङ्कस्य ऐन्द्रीदिङ्मुखस्य अधिकसन्निहितत्वं भवति । तेनोदयगूढः शशाङ्क इत्यन्वय एव साधुः । एवं कृतेऽपि उदयगूढस्यापि शशाङ्कस्योर्ध्वमुखीभिर्मरीचिभिस्तमसोऽपाकरणं भवितुमर्हत्येव । यथाह वान्यत्र तत्रभवान् कविः-

सप्तर्षिहस्तावचितावशेषाण्यधो विवस्वान् परिवर्तमानः ।
पद्मानि यस्याग्रसरोरुहाणि प्रबोधयत्यूर्ध्वमुखैर्मयूखैः ॥

 हरिवाहनः इन्द्रः “जम्भमेदी हरिहयः" इत्यमरः । हरिवाचकहयस्येदं लक्षणम्----

"त्वक्केशबालरोमाणि सुवर्णाभानि यस्य तु।
हरिसवर्णतोऽश्वस्तु पतिकौशेयसप्रभः ॥" इति शालिहोत्रम् ।