पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२२९

पुटमेतत् सुपुष्टितम्
१३१
तृतीयोऽङ्कः।

चंदवादे अच्चेमि । [दारिकाः ! आनयतौपहारिकं यावद् हर्म्यगतांश्चन्द्रपादानर्चयामि ।]

 परिजन:-जं देवी आणवेदि । एसो उवहारो । [यद्देवी आज्ञापयति । एष उपहारः ।]

 देवी-उवणेध (नाट्येन कुसुमादिभिश्चन्द्रपादानभ्यर्च्य)हञ्जे! इमेहिं उवहारेहिं मोदएहिं अ अज्जमाणअवं कंचुईं अच्चेद । [उपनयत हञ्जे  ! एतैरुपहारैर्मोदकैश्च आर्यमाणवकं कञ्चुकिनं चार्चयत ।]

 परिजन:-जं देवी आणवेदि । अज्ज मागवअ ! एवं उववादिदं सोत्थिवाअणअं। [यद्देवी आज्ञापयति । आर्य माणवक ! एतदुपपादितं स्वस्तिवाचनकम् । ]

 विदूषकः-(मोदकशरावं गृहीत्वा) सोत्थि भोदीए । बहुफलं एदं वदं होदु। [स्वस्ति भवत्यै । बहुफलं एतद्व्रतम् भवतु ।]

 चेटी-अज्ज कंचुइ! इदं तुह । [आर्य कञ्चुकिन् ! इदं तव


यत्किमपि उपहाररूपेण दातव्यं, यावदहं हर्म्यगतान् प्रासादगतान् भगवतश्चन्द्रमसः पादान् किरणानि चरणांश्च अर्चयामि पूजयिष्यामि । अत्र पादपदं श्लिष्टम् ।

 तथा च "अर्चयामि" अस्य पूजां करिष्यामि इति भविष्यदर्थः । यतः "यावत् पुरानिपातयोर्लट्" (३।३।४) इति यावच्छब्दयोगे भविष्यति काले लट् ।

 परिजन:-यद्देवी आज्ञापयति-(आनीयोपहारम् ) एष उपहारः ।

 देवी-उपनयत आनयत! (नाट्येनाभिनीय कुसुमादिभिरुपहारैश्चन्द्रपादान् चन्द्रमरीचीन अभ्यर्च्य पूजयित्वा ।)

 हञ्जे इति चेटीनां सम्बोधनम् । एतैरुपहारैर्मोदकैः मिष्टान्नेन आर्यमाणवकं तथा च कञ्चुकिनं अर्चयत सम्भावयत ।

 परिजनः यद्देवी आज्ञापयति । आर्यमाणवक ! एतत्ते उपपादितं समर्पितमानीतवान् खस्तिवाचनकं मोदकोपहारः । मया तव कृतं उपहारः उपनीतः।

 विदूषकः-(मोदकशरावं मोदकेन पूर्णं शरावं गृहीत्वा-अत्र मध्यमपदलोपी समासः) खस्ति भवत्यै । अत्र खस्तियोगे चतुर्थी । बहु प्रचुरं फलं यस्य तादृग् व्रतमिदं ते भवतु इति मङ्गलमाशास्ते ।

 चेटी-आर्य कञ्चुकिन् । इदं तव, त्वदर्थमयमुपहारः इति भावः । .