पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२४७

पुटमेतत् सुपुष्टितम्
१४९
चतुर्थोऽङ्कः

(ततः प्रविशति सहजन्या चित्रलेखा च)

 चित्रलेखा-(प्रवेशानन्तरं द्विपदिकया दिशोऽवलोक्य ।) सहअरिदुक्खलिद्धअं सरवरअम्मि सिणिद्धअन् । वाहोवग्गिअणअणअं तम्मई हंसीजुअलअम् ॥ २ ॥ [सहचरीदुःखालीढं सरोवरे स्निग्धम् । वाष्पावल्गितनयनं ताम्यति हंसीयुगलम् ॥ २ ॥]


 अत्र श्लेषः अतिशयोक्तिश्च तामरससरोवरपदयोः विविधाङ्गरागादिकस्य निगीर्णत्वात् ।


 तामरसस्य कमले शक्तिः "पङ्केरुहं तामरसं सरस "मित्यमरवचनात् ।
 इयमाक्षिप्तिकाख्या गतिः । यल्लक्षणं तु यथाह भरतमुनिः-

 "चञ्चत्पुटादितालेन मार्गत्रयविभूषिता । आक्षिपिका स्वरपदग्रथिता कथिता बुधैः" ॥

 अत्र च गाथा छन्दः “पढमं वारह मत्ता वीरा अड्ढारहेण संजुत्तः । जह पढमं तह तीअं इह पंचविदूसिआ गाहा" इति पिङ्गले, अत्र दशपञ्चेत्यर्थात् चतुर्थचरणे पञ्चदशा मात्राः भवन्तीति भावः ॥१॥

 चित्रलेखा-(प्रवेशानन्तरं द्विपदिकया तदाख्यगीतिविशेषमुच्चरन्ती दिशोऽवलोक्य सर्वत्र दिगवलोकनं विधाय गाथां पठति )

 द्विपदिकालक्षणं तु यथा सङ्गीतरत्नाकरे "शुद्धा खण्डा च मात्रा च संपूर्णेति चतुर्विधा । द्विपदीकरणाख्येन तालेन परिगीयते"; "पादे छः पञ्च भागोऽन्ते, न जौ षष्ठद्वितीयकौ। चतुर्भिरीदृशैः पादैः शुद्धा द्विपदिकोच्यते” इति । तात्पर्यं तु- चर्तुषु पादेषु एकस्मिन् छगणः षाण्मात्रिको मात्रागणः, पश्चात् पञ्च भाः भगणाः आदिगुरवो वर्णगणाः प्रयोक्तव्याः अन्ते च गो गुरुः भवेत् तदा द्विपदिकाख्या गीतिः।

 सहचर्याः विरहजन्यदुःखेन आलीढं पीडितं सरोवरे स्निग्धम् अनुरक्तं बाष्पैः अश्रुभिः दुःखसूचकैः अवल्गितानि उपप्लुतानि नयनानि यस्य तत् हंसीयुगलम् अश्रुसंकीर्णनेन ताम्यति ग्लानिं भजते इत्यर्थः ।

 अत्र हंसीयुगलस्य दुःखवर्णनवोधकया वक्रोक्त्या सखीद्वयस्य दुःखं व्यक्तम् । अत्र हंसीयुगलेन सहजन्याचित्रलेखे वुध्येते। स्निग्धपदे च श्लेषः राज्ञि स्निग्धम् , सरोवरेऽपि स्निग्धम् । अत्र च विषादाख्यो भावो व्यज्यते । अलङ्कारौ च अन्योक्तिश्लेषौ । यदुक्तम् निश्वासोच्छ्वासहृत्तापसहायान्वेषणादिकृत् विषादः' । इति । आलम्वनविभावौ तु उर्वशीचित्रलेखे सूर्योपस्थानसहजन्यासमागमादि उद्दीपनम् । वाष्प-बाध् + क्त । बाधतेः क्तप्रत्ययान्तं बाष्पपदम् ।

 इयमपि गाथा-यदुक्तं सङ्गीतरत्नाकरे-'आर्यैव प्राकृते गेया स्यात्पञ्चचरणाऽथवा । त्रिपदी षट्पदी गाथे त्वपरे सूरयो जगुः ॥ (४-२३०) ॥२॥