पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२५५

पुटमेतत् सुपुष्टितम्
१५७
चतुर्थोऽङ्कः।


[हृदयाहितप्रियादुःखः सरोवरे धुतपक्षः।
व्याधापवल्गितनयनस्ताम्यति हंसयुवा ।। ६॥]

(विभाव्य सकारुणम्) कथं विप्रलब्धोऽस्मि-

 

नवजलधरः सन्नद्धोऽयं न दृप्तनिशाचारः
 सुरधनुरिदं दूराकृष्टं न नाम शरासनम् ।
अयमपि पटुर्धारासारो न वाणपरम्परा
 कनकनिकपस्निग्धा विद्युत्प्रिया मम नोर्वशी ॥ ७ ॥


 "क्रोधेनावमृशेद्यत्र व्यसनाद्वा विलोभनात् गर्भनिर्भिन्रबीजार्धःसोऽवमर्शोऽङ्गसङ्ग्रहः" इति लक्षणमनुरुन्धानः इह के क्रोधेननावधारिततैकान्तफलप्राप्त्यवसायात्मा गर्भसन्ध्युद्भिन्नबीजार्धसवन्धो विमर्शः पर्यालोचितम् अतः आसङ्गममणियोगं उर्वशीप्राप्त्यवसायात्मा विमर्शसन्धिः प्रवर्तते ॥ अपि च "आः दुरात्मन् रक्षः" इत्यत्र "संफेटो रोषभाषणम्" इति लक्षणसमन्वयात् संफेटो नाम विमर्श- सन्ध्यङ्गमुक्तं भवति।

 हृदयेति-हृदये आहितं प्रियायाः विरहजन्यं दुःखं यस्य सः, प्रियाविरहोत्कण्ठितः सरोवरे धुतपक्षः कम्पितपक्षः व्याधेन अपवल्गिते त्रासिते नयने यस्य तादृशः हंसयुवा ताम्यति पीडितः अस्ति । अत्र राज्ञः पक्षे उर्वशीविरहजन्यदुःखम् , धुतपक्षत्वेन असहायत्वं, त्रस्तनयनत्वं च व्यज्यते । क्वचिदियं गाथा न दृश्यते । अस्या लोपस्तु नाटकीयदृष्ट्या समीचीनो न वेत्युपरिष्टाद्विविच्यते।

 (विभाव्य किमेतत्सत्यं निशाचरो मे प्रियामहरत् उत नैतदिति भ्रान्तिं विहाय यथार्थ नायं निशाचर इति ज्ञात्वा सकरुणमाह-)

 नवजलधर इति-अयं आकाशे लक्ष्यमाणः नवजलधरः नूतनो मेघः, न तु सन्नद्धो युयुत्सुः दृप्तः मदोन्मत्तः निशाचरो राक्षसः । इदं चाकाशे दृश्यमानं सुरधनुः इन्द्रधनुः दूरेण आकृष्टं दीर्घं अस्ति, न तु रक्षसः शरासनम् । नाम वितर्के । अयमपि पटुः तीव्रो धारासारः जलधारासम्पातः, न तु वामानां अविश्रामं मुक्तानां परम्परा सम्पातः । पुनश्चेयं कनकस्य निकषः शाणे कषणरेखा तद्वत् स्निग्धा सुन्दरी विद्युद्, मम प्रिया उर्वशी न ।

 पूर्वं भ्रान्तो राजा मेघादिकं सर्वं राक्षसादिकममन्यत किन्तु जातायां विभावनायां स यथार्थमीक्षते-अयं वारिधरः, न तु योद्धकामोऽतिगर्वितो राक्षसः। उभयोः श्यामलात् भ्रमावकाशः । इदमिन्द्रधनुः न तु राक्षसस्य शरासनम् । अत्राकृतिसाम्यं भ्रमकारकम् । अयं जलसम्पातो न तु शरवर्षः । उभयोस्तीव्रत्वं नादकारकत्वं च भ्रमहेतुः । इयं दीप्तिमती वी सौदामिनी न तु मे प्रियोर्वशी। अत्रोज्वलतैव भ्रान्तिजननी।

  १४ विक्र०