पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२८

पुटमेतत् सुपुष्टितम्

२२

 अभिसरणस्थानं च उद्यानवाटीप्रभृतिकं यदुक्तम्-

"क्षेत्रं वाटी भग्नदेवालयो दूतीगृहं वनम् ।
   माऽऽलापञ्च श्मशानं च नद्यादीनां तटी तथा" इत्यादयः ।

 वृत्तिश्चात्र कैशिकी-

   शृङ्गारे कैशिकी वीरे सात्वत्यारभटी पुनः।
   ………सर्वनाट्यस्य मातृका ॥ इति धनञ्जयः।

कैशिकीलक्षणं यथा भरतः-

   या श्लक्ष्णनेपथ्यविशेषचित्रा स्त्रीसङ्कुला पुष्कलनृत्यगीता।
   कामोपभोगप्रभवोपचारा सा कैशिकी चारुविलासयुक्ता॥

  नान्दी चात्र द्वादशपदा पत्रावली।

   आशीर्वचनसंयुक्ता स्तुतिर्यस्मात्प्रयुज्यते ।
   देवद्विजनृपादीनां तस्मान्नान्दीति संज्ञिता ।
   पदैर्युक्ता द्वादशभिरष्टाभिर्वा पदैर्युतेति ॥

“यत्र बीजस्य विन्यासो ह्यभिधेयस्य वस्तुनः । श्लेषेण वा समासोक्त्या नाम्ना पत्रावली तु सा॥"

सङ्क्षेपेण तु-

 नायकश्चात्र पुरूरवाः शठो धीरोदात्तः, रक्ताभिसारिका दिव्या साधारण्युर्वशी, कलहान्तरिता मध्या धीरा स्वकीयौशीनरी च नायिके आलम्बनविभावाः । मलयानिलचूतमुकुलादयः उद्दीपनविभावाः । परस्परसंवादाक्षिविक्षेपादयश्चानुभावाः । आवेगौत्सुक्यचिन्तादयो व्यभिचारिणः। रतिः स्थायी । स्तम्भवैवर्ण्यादयः सात्विकाः, सम्भोगशृङ्गारोऽङ्गी, हास्यविप्रलम्भादयोऽङ्गरसाः। विदूषकादयः सहायाः, रीतिः पाञ्चाली, गुणो माधुर्याख्यः, प्रस्तावना प्रयोगातिशयाख्या, दूती चित्रलेखा निसृष्टार्था, अभिसरणस्थानं उद्यानवाटी, माञ्जिष्ठो रागः, कैशिकी वृत्तिः, द्वादशपदा पत्रावलीसमाख्या नान्दी । ऋष्याशंसितम् भरतवाक्यम् ।

॥ इति ॥

तदयं सङ्ग्रहश्लोकः-

  धीरोदात्तः शठोऽपि द्विजपतिकुलजो नायको विक्रमाख्यो
   वेश्या दिव्याभिसारिण्यनुगतहृदया नायिकात्रोर्वशी च ।
  सम्भोगाख्यो रसोऽङ्गी पुनरपररसो विप्रलम्भश्च हास्यः
   पाञ्चाली नाम रीतिर्भुवननिरुपमो माधुरीसान्द्रबन्धः ॥ * ॥

 अथ वा-

  धीरोदात्तशठोऽप्युदारमतिमान्नेता नृपो विक्रमो
   दिव्योर्वश्यभिसारिकाऽतिरुचिरा साधारणी नायिका ।
  सम्भोगोऽङ्गिरसश्च हास्यविरहावङ्गे रसौ त्रोटके
   पाञ्चाली किल रीतित्र मधुरो बन्धः कवेर्विश्रुतः ॥

.