पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२८६

पुटमेतत् सुपुष्टितम्
१८८
विक्रमोर्वशीये

सरसि नलिनीपत्रेणापि त्वमावृतविग्रहां
 ननु सहचरीं दूरे मत्वा विरौषि समुत्सुकः ।
इति च भवतो जायास्नेहात्पृथक्स्थितिभीरुता
 मयि च विधुरे भावः कोऽयं प्रवृत्तिपराङ्मुखः॥३९॥
(उपविश्य) सर्वथा मदीयानां भाग्यविपर्ययाणामयं प्रभावः ।


अन्येषामपि अवस्थासदृशं स्वानुभवजन्येन अनुमानेन वर्तितुम् उचितमेवेति

भावः। कुतः-

 सरसीति-सरसि सरोवरे नलिनी कमलिनी तस्याः पत्रेण दलेन आवृतविग्रहां समाच्छादितशरीरां स्वसहचरीं प्रियां चक्रवाकीं दूरे दूरस्थां मत्वा समुत्सुकः उत्कण्ठितः सन् विरहित इव विरौषि विलपसि । आत्मनस्त्वेतादृशी दशा यत् स्वप्रियां आसन्नामपि परं विप्रकृष्टां मत्वा विलक्षणामुत्कण्ठां भजमानो दरीदृश्यसे । अनेन विरहिणः वियोगदुःखं कियद्भवतीति अस्य अनभिज्ञो नासीति व्यज्यते । इति च इयतैव प्रसङ्गेन जायास्नेहात् प्रियानुरागात् पृथक् स्थित्या भिन्नदेशाश्रयेण, भिन्नाधिकरणत्वेन वा भवतः ईदृशी भीरुता कातरता । स्वप्रियायामनुरागस्य वैलक्षण्यात् कमलिनीदलेनाच्छन्नामासन्नामपि प्रियां मिथ्यैव दूरवर्तिनीं ज्ञावा इयत् कातर्यं भजसे । मयि च विधुरे परमार्थतोऽपि मदनुरागसान्द्रया प्रियया विरहितेऽपि तव कोऽयं प्रवृत्तौ वार्तावर्णनेऽपि पराङ्मुखः विमुखो भावः अभिप्रायः इच्छा वा । अनर्थकमेव मतेन प्रणयिनीविरहेण स्वयं अनिर्देश्योत्कण्ठायां निमग्नः सन्नपि विरहिणः विरहजन्यदुःखं कीदृशं भवतीति जानन् अपि स्वयं विरही अपि याथार्थ्येन प्रियया वियुक्तं तव बन्धुविरहिणं मां कथं नु वार्तामात्रप्रदानेन समाश्वासयितुं नेच्छसीति नाहं जाने इति उपालम्भपूर्वकं भर्त्सयति ।

 अनेन अत्र भर्त्सनाख्यं नाट्यालङ्करणम् यदाह-"भर्त्सना तु परीवादः" इति । इयञ्च परं विप्रलम्भपोषिका । वृत्तमपि हरिणी नामधेयं स्वरागेण विरहिणः दुःखं सर्वतः प्लुतमिव निःसारयत् विप्रलम्भं भृशमुपस्करोति । तल्लक्षणं यथा- “रसयुगहयैर्न्सौ भ्रौ स्लौ गो यदा हरिणी तदा ॥"यदा नगणसगणौ, भगणरगणौ, सगणलघू गुरुश्च तदा हरिणीनाम छन्दः, अत्र च षड्भिश्चतुर्भिः सप्तभिश्च विरतिः॥

 जायते आत्मरूपेण भर्ता यस्यां सा जाया। “विग्रहः समरे काये” इति कोषः ॥ अत्र माधुर्याख्यो गुणः ॥ ३९ ॥

 (उपविश्य) अस्य पक्षिणः अपि मया सहानुभूतिमदृष्ट्वा खिन्नमानसः आह-सर्वथा मदीयानां भाग्यस्य प्रारब्धस्य विपर्ययाणां प्रातिकूल्यस्यायं प्रभावो माहात्म्यम् । यदा इह पुरुषः दुःखचक्रे परिभ्रमति तदा सर्वतस्तं दुःखानि आवर्तयन्ति । अत्र आत्मन अधिक्षेपादधिक्षेपो नाम नाट्यालङ्कारः ।