पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२९८

पुटमेतत् सुपुष्टितम्
२००
विक्रमोर्वशीये

 कुतः -

तरङ्गभ्रूभङ्गा क्षुभितविहगश्रेणिरशना
 विकर्षन्ती फेनं वसनमिव संरम्भशिथिलम् ।
पदाविद्धं यान्ती स्खलितमभिसन्धाय बहुशो
 नदीभावेनेयं ध्रुवमसहना सा परिणता ॥ ५२ ।।


पश्यता मया रतिः प्रीतिः आसक्तिर्वा उपलभ्यते । वर्षासमये नूतनजलप्रवाहेण नदीनां जलं भृदाविलं भवति । तदेवाह यत् नवजलमिश्रणाविलां नदीमिमां प्रेक्षमाणस्य मम चेतसि परा प्रीतिर्जायते इति भावः ।

 कुत इति रतिप्राप्तेः कारणमाह-

 तरङ्गेति-स्वप्रियां कोपेन नदीत्वेन परिणतामिव परिज्ञाय तादात्म्यमाह-तस्याः कोपवर्णनम्-

 तरङ्गाः भ्रुवः भङ्गाः इव यस्याः सा, उभयेषां कुटिलत्वात् नदीतरङ्गा एव कोपनायास्तस्या भ्रूभङ्गा इति निरूप्यते । क्षुभितानां नदीपारं डयमानानां विहगानां पक्षिणां श्रेणिः पक्तिः रशना मेखला इव यस्याः सा । नदीसान्निध्ये विहगानां प्रायशो दर्शनात् स्त्रियां च काञ्चीदर्शनात् विहगपङ्क्तिः क्रोधनायास्तस्याः काञ्चीति रूप्यते । संरम्भेण कोपेन मानेन वा शिथिलं श्लथं वसनं वस्त्रमिव फेनं विकर्षन्ती । क्रुधि परिधानं शिथिलं भवति । नदीनां स्वभावोऽयं यत्ताः फेनं वेगेनाकर्षन्ति । उभयोः श्वेतत्वात् विकर्षणरूपसाधर्म्यात् फेनवसनयोः साधर्म्यनिरूपणपूर्वकं नदीनायिकयोस्तादात्म्यं रूप्यते । कुपिता स्त्री कुटिलया गया चलति । तथैवेयं नदी अपि वक्रेण प्रवाहेण गच्छति इति उभयोः साम्यम् । पदैः आविद्धं कुटिलं यथा स्यात्तथा यान्ती बहुशः बहुविधं मम स्खलितं अपराधचयं अभिसन्धाय मनसि कृत्वा सा असहना मम प्रियतमोर्वशी ध्रुवं निश्चयेन नदीभावेन नदीरूपेण परिणता ।

 "स्खलितं तूचिताद्भ्रंशः स्खलितं चलिते त्रिषु" इति लोचनः । पदाविद्धं स्खलितविशेषणम् , बहुशश्चेति क्रियाविशेषणम् । अत्र उत्प्रेक्षालङ्कृतिः; सा च उपमोत्प्राणिता; तयोरङ्गाङ्गिभावसङ्करः।

 सा इयमित्यत्र सोऽयं देवदत्तः इतिवत् प्रत्यभिज्ञा । तद्देशावच्छिन्नतत्कालावच्छिन्नायाः एतद्देशैतत्कालावच्छिन्नायाश्च तस्याः विरोध्यंशपरिहारेण तमेवार्थं लक्षयति इति अत्र जहदजहल्लक्षणा । अभिसम्पूर्वकदधातेः प्रायशः काव्येषु वञ्चनव्यापारे शक्तिरभिमता यथा भवभूतिः “जनं विद्वानेकः सकलमभिसन्धाय कृषटमिति", 'सरणार्थे तावत् गौणः प्रयोगः झगित्यप्रतीतिकृदेव एवञ्चेह "स्खलितमनुसन्धाये"ति पाठः साधीयान् भवेत् ॥

 ‘वृत्तं च शिखरिणी । “रसै रुदैश्च्छिन्ना यमनसभला गः शिखरिणी"। यस्मिन्