पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३०९

पुटमेतत् सुपुष्टितम्
२११
चतुर्थोऽङ्कः

(उपसृत्याञ्जलिं बद्ध्वा)

हंहो हरिणीपते !

अपि दृष्टवानसि मम प्रियां वने
 कथयामि ते तदुपलक्षणं शृणु ।
पृथुलोचना सहचरी यथैव ते
 सुभगा तथैव खलु सापि वीक्षते । ५९ ॥

कथमनादृत्य मद्वचनं कलत्राभिमुखं स्थितः ।
सर्वथोपपद्यते परिभवास्पदं विधिविपर्ययः । यावदन्यमवका-


दृष्टा किम् ? दृष्टा चेत् मां तस्या विरहः एव समुद्रः तस्यान्तरान्मध्यभागादुत्तारय । तदीयविरहाकूपारे मग्नं तत्प्रवृत्तिनौकया मामुद्धर इति प्रार्थना ।

 अत्र स्थिरयौवनात्वे सुरसुन्दरीत्वस्य हेतुत्वात् काव्यलिङ्गमलङ्कारः “हेतोर्वाक्यपदार्थता" इति वचनात् । विरहस्य समुद्रत्वकल्पनाद् अगाधत्वं व्यञ्जयन् स्वयमुद्धरणायोग्यत्वं ध्वनयति । अत्रालङ्कारेण वस्तुध्वनिः । अलङ्कारश्च रूपकम् । अत्र हंसगतिमृगलोचनादिपदेषु उपमालङ्करणम् । एतेषां संसृष्टिश्च ॥ ५८ ॥

 उपसृत्याञ्जलिं बद्ध्वा जानुभ्यां स्थानेन अञ्जलिबन्धनेन च राज्ञः प्रष्टव्यानामुपकारकत्वात्तेषु विनयित्वं प्रकाश्यते । हंहो इति प्रश्ने । हरिण्या: मृग्याः पतिः तत्सम्बुद्धौ हे हरिणीपते मृगीप्रिय ।

  अपीति-अपिः प्रश्ने । मम प्रियामुर्वशीं त्वं वने दृष्टवान् असि किम्- त्वया सा विपिने दृष्टा किमिति प्रश्नः। दृष्टा चेत्तर्हि ते तुभ्यं त्वां प्रति वा तस्याः उपलक्षणं प्रत्यभिज्ञानचिह्नं कथयामि तदभिज्ञानं शृणु । यथा पृथू कर्णान्तचारिणी लोचने यस्याः सा तादृशी दीर्घापाङ्गा ते सहचरी प्रियतमा मृगी वीक्षते पश्यति तथैव सुभगा मनोहरा सा अपि वीक्षते । यादृशं वीक्षणं तव प्रियायास्तादृशम् एव तस्या इति अभिज्ञानम् ।

 मृगनयना सा इति तात्पर्यम् । तव परिचितं यदि तस्याः परिज्ञानमिष्यते तदेदमुच्यते यत्सापि तव प्रियासदृशी दीर्घापाङ्गचञ्चत्तारका अस्ति ।

 मञ्जुभाषिणी वृत्तम् । यदुक्तम् “सजसा जगौ भवति मञ्जुभाषिणी" । सकारजकारसकारजकारा गुरुश्च यत्र भवन्ति तद्वृत्तं मञ्जुभाषिणी नाम ॥ ५९ ॥

 कथं मम वचनं प्रार्थनागर्भमिदं वाक्यं अनादृत्य तिरस्कृत्य कलत्रस्य स्त्रियः अभिमुखं यथा स्यात्तथा सम्मुखे स्थितः । सारङ्गस्तु स्वप्रियामवलोकयन्नासीदत्रान्तरे राज्ञा एवं प्रोक्तम् किन्तु तस्य तिर्यग्योनित्वादनवधानम् युक्तमेव ॥

 सर्वथेति-विधेः दैवस्य विपर्ययः प्रतिकूलता परिभवस्य अधिक्षेपस्य आस्पदं स्थानं सर्वथा उपपद्यते युज्यते । प्रतिकूले तु भागधेये,अधिक्षेपः अवश्यं