पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३१

पुटमेतत् सुपुष्टितम्

२५

सा वैजयन्ती मोचयितुमशक्येति" वचनस्मारणेन वाक्चातुरीं स्वीयां व्यभासयत् । "राज्ञो भवनं स्थानान्तरगतः स्वर्गः इति" शंसन्त्या प्रियपक्षपातस्तया प्रकटितः । "प्रथमदर्शनादपि सविशेषं प्रियदर्शनो महाराज" इति अनेन तस्या औत्सुक्यं सूचितम् । “न तावदुपसर्पिष्ये, किमयं महाराजो विविक्ते मन्त्रयते" इत्यनेन तस्याः कपटपटुत्वं “राज्ञः कियत्प्रेमेति" गाहितुं सयत्नत्वं च गम्यते । “रोचते ते मेऽभिसारिकावेष" इत्यनेन अभिसारिकात्त्वं प्रकटितम् । राजमहिष्यां समायातायाम् तस्याः सौन्दर्यं, राज्ञा आदरणीयत्वं, तस्यां च राज्ञः प्रगाढप्रेमाणमपि विलोक्य असूयाहीनत्वम् , राज्ञा सह समागमादर्वाक् महिष्यनुमतं मे समागमं न वेति जिज्ञासावत्यास्तस्याः भावराहित्यं च व्यक्तम् । किन्तु राज्ञः परिणीतमहिषीं विहाय परस्याः विद्याधरकन्यकायाः समीक्षणे असहिष्णुत्वं मानिनीत्वं चात्मनः प्रकाशितवती । चतुर्थाङ्कसमाप्तौ चिरकालानवस्थानाय क्षमापयत्यात्मानं राज्ञोऽनुग्रहाय । राज्ञा सह वियोगमाशङ्कमानया तया तद्वियोगासहिष्णुत्वं बुध्द्वा जातमात्रेणैव आत्मजेन सह वियोगो वरमिति दर्शयन्त्या राजन्यगाधस्नेहवत्त्वं स्वीयं प्रख्यापितम् । पुनरपि “जेट्ठमादरं वन्देहीति" पुत्रमाज्ञापयन्त्यास्तस्याः औशीनर्याः कृते मनसि सन्मानभाववत्त्वं सपत्नीभावराहित्यञ्च गम्यते। इत्थं साधारणी अपि बहुसद्गुणभाजनं नायके अविचलानुरागपिशुनेन समुदाचारेण व्यवहरन्ती नायिकाधुरं सम्यग्वहमाना स्वीयभावानुभावैः प्रेक्षावतां प्रेक्षकाणां मनांसि समुल्लासयन्ती नाटकीयवस्तुगतमाकर्षकत्वं भृशमुपबृंहयतितराम् ॥

औशीनरी-

 इयं काशिराजस्य दुहिता राज्ञः पुरूरवसः पट्टाभिषिक्ता महिषी । इयं स्वभर्तारं अन्यनारीसङ्क्रान्तचेतसं परिज्ञाय तं ततो निवर्तयितुमशक्नुवाना, स्वभागधेयान्येवाधिक्षिपन्ती स्वमनसि शोककोपेद्धभावं नियन्त्रयन्ती, शान्तिमेव चरममुपायमधिगम्य राज्ञो मार्गेऽन्तरायमकुर्वती कालमयापयत् । किन्तु “हले निपुणिके, सत्यं किं त्वया लतागृहं विशन्नार्यमाणवकसहायो दृष्टो महाराजः-इतः प्रभृति" उर्वशीनिहितहृदयाय राज्ञेऽभ्यसूयति तत्रभवती तपस्विनी राज्ञी। भूर्जपत्रं उर्वशीललिताक्षरं स्वयं वाचयित्वा तत्कृते व्यग्रे तु राजनि तत्तत्र तस्मै प्रयच्छन्ती तं भृशं ह्रेपयति । पश्चाच् च राजानं विहाय सा गता, तेन तस्या मानिनीत्वं प्रकाशितम् । पुनश्च "आर्यपुत्रं पुरस्कृत्य कोऽपि व्रतविशेषो मया सम्पादनीयः तत्क्षणं मुपरोधः सह्यताम्, तथा च यां नारीx कामयते आर्यपुत्रस्तया सहाप्रतिबन्धेन वर्तितव्यमि"ति व्रतग्रहणेन च साक्षेपपरिभाषणगर्भं स्वीयं व्यवहारं प्रकाशयन्ती अन्ते राज्ञः तस्या मृगतृष्णिकायाः पराङ्मुखत्वमशक्यं वीक्षन्ती तथैव तस्य कुशलं प्रार्थयन्ती सती सा विविक्तवासमाश्रितवती ॥

विदूषकः-

 दृश्यते हि विविधेषु संस्कृतेषु रूपकेषु हास्यरसोद्दीपकः वाचाल: अप्रतिहतबुद्धिः अद्भुतप्रतिभोद्भासितधीः नर्मकर्मसचिवः द्विजातिप्रवीणो भोजनप्रियः आङ्ग्लरूपकेषु इव (clown) विदूषकाख्यः पात्रविशेषः । तस्य राज्ञा सह वयस्यभावः

 वि.प्र.३