पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३४९

पुटमेतत् सुपुष्टितम्
२५१
पञ्चमोऽङ्कः

आर्य लातव्य ।

 कञ्चुकी-आज्ञापयतु देवः ।

 राजा-मद्वचनादमात्यपर्वतं ब्रूहि, सम्भ्रियतां आयुष्मतो राज्याभिषेक: ।

(कचुकी दुःखेन निष्कान्तः।)

(सर्वे दृष्टिविघातं रूपयन्ति।)

 राजा-(आकाशमवलोक्य ।) कुतो नु खलु विद्युत्सम्पातः । (निपुणमवलोक्य ।) अये भगवान्नारदः।

गोरोचनानिकषपिङ्गजटाकलापः
 संलक्ष्यते शशिकलामलवीतसूत्रः ।
मुक्तागुणातिशयसम्भृतमण्डनश्रीः
 हैमप्ररोह इव जङ्गमकल्पवृक्षः ॥ १९ ॥


गुणक्रिया" इति काव्यप्रकाशे । तथाच पूर्वार्धस्य अपरार्धे प्रतिबिम्बनात् साम्येन प्रणिधानाद्वा दृष्टान्तालङ्कारः। “दृष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम् ।" तथा चार्थान्तरन्यासः । एतेषां स्वातन्त्र्येण चमत्काराधायकत्वात् संसृष्टिश्च ।

 "कलभः करिशावकः" इति कोषः।

 इदं च हरिणीवृत्तम् । तल्लक्षणं यथा -रसयुगहयैन्सौ म्रौ स्लौ गो यदा हरिणी तदा । यदा नगणसगणौ मगणरगणौ सगणलघू गुरुश्च तदा हरिणी नाम छन्दः स्यात् । इह षड्भिश्चतुर्भिः सप्तभिश्च यतिः ॥ १८॥

 आर्य लातव्य !

 कञ्चुकी-आज्ञापयतु देवः।

  राजा-मद्वचनाद् मदाज्ञया अमात्यपर्वतं तन्नामानं ब्रूहि कथय । आयुष्मतः आयुषः राज्याभिषेकः संनियतां सज्जीक्रियताम् प्रसाध्यताम् वा। (कञ्चुकी दुःखेन निष्क्रान्तः स्वामिनं राज्यपरिहारिणं ज्ञात्वा दुःखी सन् सन्देशं कथयितुमपगतः।)

 (सर्वे उपस्थिताः दृष्टिविघातं दर्शने मन्दतां रूपयन्ति नाटयन्ति ।)

  राजा-(आकाशमवलोक्य) कुतो नु खलु विद्युत्सम्पातः (निपुणं सूक्ष्मतया विलोक्य ।) अये इति आश्चर्ये भगवान् नारदः। अत्र तडित्तेजसा इव नारददेहौजसा नयने प्रतिहते । तथा चात्र । अद्भुतसम्प्राप्तेः “उपगूहनम्" नाम सन्ध्यङ्गम् । तद्भवेदुपगूहनम् यत्स्यादद्भुतसम्प्राप्तिः ।

 गोरोचनेति-गोरोचनायाः निकषः कषपाषाणः तत्स्थरेखा वा तद्वत्