पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३५९

पुटमेतत् सुपुष्टितम्
॥ श्रीः॥
॥ प्रशस्तिः॥

प्रश्नोरानागराणां दशपुरवसुधाधीशलब्धादराणां
 श्रीमज्जूनागढीयप्रथितगुणवतामन्ववाये द्विजानाम् ।
गोपीनाथाभिधानोऽभवदमितमतिर्दैवविद्विद्वरेण्यो
 दृश्यन्ते यत्प्रसादार्जितविशदयशोभागिनोऽनेकशिष्याः॥१॥

तस्यानन्तगुणाम्बरे समुदितः प्रौढ़ोपलब्धिस्फुरत्-
 पाण्डित्यप्रसृतप्रभाप्रविलसत्प्रोच्चैःप्रतापो रविः ।
पुत्रो यस्य विशुद्धधीखरकरस्पर्शोद्वमत्स्वार्चिषो
 न्यक्कारादिव सूर्यकान्तसदृशा दग्धा विदग्धाः परे ॥ २ ॥

साहित्याम्भोधिमन्थान्निसृतरसझरी निर्मितौ निर्मितोऽयं
सिद्धो हृद्योऽनवद्यो गुणगणगुरुतागीर्णगीर्वाणगीर्यः ।
श्रीमद्रामानुजार्यप्रथितमहिमसद्धर्मचर्यैकधुर्यः
श्रीकृष्णाचार्यवर्यः प्रचुरतरयशः सञ्चिनोति स्म लोके ॥ ३ ॥

योगे यो गेययोगः शुभविमलमनोऽनूरुणा प्रेर्यमाणैः
षट्शास्त्रोपेतवेदप्रजवनतुरगैः सप्तभिर्वाह्यमाने ।
सौवर्णे ज्ञानचक्रे ध्वजवति यशसा चिद्रथे बुद्धिरश्मौ
राजन् सत्सूरिसूरो हृदयतिमिरहाऽद्योतत द्योतयंश्च ॥ ४ ॥

आरेन्दूरधराधिपादसुलभं ताम्बूलयुग्मासनं
यो विद्वज्जनमण्डलीमुदिनीकान्तोऽधुना यस्य च ।
वादीभेन्द्रकठोरगण्डसरणीसंस्फोटनात् सङ्किरन्
लोकं व्याप्य चिरं यशोमणिगणस्तारायतेऽयं दिवि ॥ ५॥

तत्पुत्रेण सुरेन्द्रनाथसुधिया साहित्यवारांनिधिं
विद्याकोविदकालिदासकवितानेत्रेण विद्वन्मुदे।
स्वीयप्रातिभमन्दराचलमथा कौतूहलान्मथ्नता
श्लिष्टा त्रोटकमत्र कल्पलतिकाऽन्वर्था समुद्भाविता ॥ ६ ॥

उद्भाव्यैनां स काव्याम्बुधिमथनविधौ भव्यलक्ष्मीमिवान्मां
वात्सल्यात्स्वप्रणीतां प्रचुरफलवतीं हारिणीं कल्पवल्लीम् ।
वैकुण्ठेऽकुण्ठधाम्नोरथ विबुधवनीप्रोल्लसत्स्नेहमाजोः
श्रीकृष्णाचार्यताताङ्घ्रियुगकमलयोरर्पयत्यादरेण ॥७॥

 २३ विक्र०