पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/६४

पुटमेतत् सुपुष्टितम्

५८

शाकुन्तलेऽपि-

   "मनोरथाय नाशंसे किं बाहो! स्पन्दसे मुधा?
   पूर्वावधीरितं श्रेयो दुःखं हि परिवर्तते ॥"

 इति शकुन्तलालाभं दुष्यन्तः आत्मनः श्रेयः अमन्यतेति स्पष्टं ध्वनितम् । मालविकाग्निमित्रेऽपि-

  "भाग्यास्तमयमिवाक्ष्णोः हृदयस्य महोत्सवावसानमिव ।
  द्वारपिधानमिव धृतेर्मन्ये तस्यास्तिरस्करिणीम् ॥ (२-११)

 महाकविः कालिदासः न केवलं मानुषसौन्दर्यवर्णनपटुरेव किन्तु मानुषीं दिव्यमानुषसंभवां शकुन्तलां , दिव्यां चोर्वशीं वर्णयन् स्वं निरुपमं सौन्दर्यवर्णनप्रावीण्यं प्रागल्भ्यं चादर्शयत् । न केवलं युवतीनामेव किन्तु बालानामपि सौन्दर्यवर्णने परं निष्णातः सः जगन्मातरं पार्वतीं बाल्यादारभ्यावर्णयत्-

  "दिने दिने सा परिवर्धमाना लब्धोदया चान्द्रमसीव लेखा।
  पुपोष लावण्यमयान्विशेषान् ज्योत्स्नान्तराणीव कलान्तराणि" ॥

 एवं बाल्यात् परं वयः प्रतिपद्यमानायाः पार्वत्याः सर्वाङ्गीणं परिणामं सूक्ष्मदृशा वर्णयतः कालिदासस्य नैपुण्यं सहृदयानां सुस्पष्टम् । तथा हि उमामुखं चन्द्रकमलयोः लक्ष्मीं भजमानं वर्णयन् सः सहृदयानां प्रमोदमावहति ।

  "चन्द्रं गता पद्मगुणान्न भुङ्क्ते पद्माश्रिता चान्द्रमसीमभिख्याम् ।
  उमामुखं तु प्रतिपद्यलोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः" ॥ (१-४३)

अस्याश्च सर्वाङ्गीणं सौन्दर्य वर्णितं कविना-

  "सर्वोपमाद्रव्यसमुच्चयेन यथाप्रदेशं विनिवेशितेन"।
  सा निर्मिता विश्वसृजा प्रयत्नात् एकस्थसौन्दर्यदिदृक्षयेव" ॥ (१-४९)

एवमेव मेघदूते यक्षसुन्दरीवर्णनं हृदयग्राहि-

   "तन्वी श्यामा शिखरिदशना पक्वबिम्बाधरोष्ठी
   मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः ।
   श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां
   या तत्र स्याद् युवतिविषये सृष्टिराद्येव धातुः ॥" (उ० २१)

 एवं कालिदासीयसौन्दर्यवर्णनं जनसामान्यहृदयंगमम् । एतादृशं सौन्दर्यं प्रत्यक्षीकुर्वतः सर्वस्यापि मनः प्रमोदभरपूरितं भवत् सर्वथा सुन्दरवस्तुनः तदवलोकयितुश्च -अतिदुष्करसुकृतफलतामस्यावगमयति ।

 सामान्यतः सकलशास्त्रावगाहनपरिपूतान्तःकरणः सर्वतन्त्रपरतन्त्रोऽपि महाकविः स्वकीयासाधारणकविप्रतिभया सर्वानतिशेते।