पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/९७

एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीः॥ क्रमप्रविष्टाभिनवपात्राणि ॥ पुरुषाः । R

-

प्रथमाके: सूत्रधारः प्रधाननटः। पारिपार्श्वकः नटः। (विक्रमापरनामा) राजा पुरूरवाः प्रतिष्ठानस्य राजा । (नायकः) सूतः अस्य सारथिः। चित्ररथः गन्धर्वराजः। द्वितीयाङ्के माणवकः राज्ञो नर्मसचिवः । तृतीयाङ्केः पेलवः भरतशिप्यौ। गालवः लातव्यः कञ्चुकी। परिजनः भृत्यः। पञ्चमाङ्केः वेधकः किरातः। कुमार आयुः उर्वशीगर्भजातो युवराजः। नारदः महर्षिः। वैतालिको समयसूचकौ । स्त्रियः। प्रथमाके: अप्सरसः देवाङ्गनाः। रम्भा सहजन्या अप्सरसः। मेनका चित्रलेखा उर्वश्याः प्रियसखी देवाङ्गना। उर्वशी देवाङ्गना । (नायिका) द्वितीयाङ्के: चेटी दासी। औशीनरी काशिराजदुहिता राज्ञो महिषी। निपुणिका तस्याः दासी। पञ्चमाङ्केः यवनी राज्ञश्चेटी। सत्यवती तापसी । (कुमारस्य धात्री) रङ्गभूम्यामप्रविष्टाणि । इन्द्रः-देवराजः । भरतः-महर्षिर्नाट्याचार्यः। पात्राणि । केशी-राक्षसः। देवदूतः उदयवती-विद्याधरकन्यका।